SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य ॥१॥ उक्त कम्पाध्ययनम्, इदानी व्यवहाराध्ययनमुच्यते, तस्य चायमभिसंबंधः, कल्पाध्ययने आभवत् प्रायश्चित्तमुक्तं, न तु दान प्रायश्चित्त दानं, व्यवहारे तु दानप्रायश्चितमालोचनाविधिश्चाभिधास्यते. तदनेन संबंधेनायातस्याऽस्य व्यवहाराध्ययनस्य व्याख्या प्रस्तूयते । अस्य च महापुरस्येव चत्वारि अनुयोगद्वाराणि भवन्ति । तथाहि यथा नगरमकृतद्वारमनगरं, कृतैकवारमपि च दुरधिगम, कृतचतुर्मूलवारं तु प्रतिद्वारानुगतं सुखाधिगममेवं व्यवहाराध्ययनपुरमप्यर्थाधिगमोपायशून्यमशक्याधिगममेकद्वारानुगतमपि च दुरधिगम, सप्रभेदचतुर्धारानुगतं तु सुखाधिगममिति फलवान् द्वारोपन्यासः, अनुयोगद्वाराणि नाम अध्ययनार्थप्रवेशमुखानि, तानि च अमूनि-उपक्रमो, निक्षेपोऽनुगमो, नया इति; तत्र उपक्रमणमुपक्रमः, शास्त्रस्य समीपीकरणं, निक्षेपणं निक्षेपो नामादिन्यासः अनुगमनमनुगमः सूत्रस्यानुरूपमर्थाख्यानं, नया नैगमादयो वस्तुनः पर्यायाणाम् यथासंभवमधिगमकारिणः, तत्रोपक्रमो द्विविधः शास्त्रीय इतरश्च, इतरः पदप्रकारः नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् , तत्र नामस्थापने सुप्रतीतेद्रव्योपक्रमो द्विविधः, श्रागमतो नोागमतश्च, आगमत उपक्रम शब्दार्थस्य ज्ञाता तत्र चानुपयुक्तोऽनुपयोगो द्रव्यमिति वचनात् ।। नोआगमतस्त्रिविधो, ज्ञशरीर भव्यशरीर तव्यतिरिक्तभेदात् । तत्र यद् उपक्रम शब्दार्थज्ञस्य शरीरं जीवविप्रमुक्तं सिद्धिशिलातलादिगतं, तद्भूतभावित्वात ज्ञशरीरद्रव्योपक्रमः, यस्तुबालकोनेदानीमुपक्रमशब्दार्थमवबुध्यते, अथचाऽवश्यमायत्यां भोत्स्यते, संभावनाभाविनिबंधनत्वाद् भव्यशरीरद्रव्योपक्रमः ज्ञशरीर भव्यशरीर व्यतिरिक्त विविधः सचित्ताचित्तमिश्रभेदात् । तत्र सचित्तद्रव्योपक्रमो द्विपद चतुः पदापदोपाधिभेदभिन्नः पुनरेकैको द्विविधः परिकर्मणि वस्तुविनाशे च, तत्र द्रव्यस्य गुणविशेषपरिणामकरणं परिकर्म, तस्मिन् सचित्र द्विपदद्रव्योपक्रमो यथा पुरुषस्य वर्णादिकरणं, सचित्रचतु For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy