SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चोएइकिमुत्तरगुणा, पुव्वं बहू अथोवगलयंच; अतिसंकिलिठभावो, मूलगुणेसेवते पच्छा।भा ५१॥ ___चोदयति प्रश्नयति शिष्यो, यथाकिमुत्तरगुणा उत्तरगुण प्रतिसेवना पूर्वमुक्ता यथोद्देशंनिर्देश इति न्यायाद्धि पूर्व मूलगुण प्रतिसेवनावकुमुचितेति भावः अत्रोत्तरमाह बहवः उत्तरगुणाः, स्तोकामूलगुणा स्तथा लघु शीघ्रमुत्तरगुणानां सेवकः प्रतिसेवकः, ततो अतिसंत्रिष्ट भावः सन् पश्चाद मूलगुणान् सेवते प्रतिसेवते इति ख्यापनार्थ; विपर्ययेणोपन्यासइह प्रायश्चित्तं मुख्यवृत्याविशोधि स्तथाचापराधं विधाय विशुद्धमनसो गुरु समक्ष वदंति, भगवन्नमुकस्याऽपराधस्य प्रयच्छत प्रायश्चित्तमिति, प्रतिसेवनाप्युपचारात् कदाचित् प्रायश्चित्तं, तथा चापराधे कृते वक्तारोभवंति, समापतितमस्माकमद्य प्रायश्चित्तमिति, तत्र यथोपचारतः प्रतिसेवनाप्रायश्चित्त मुच्यते, तथोपपादयन्नाह । छ । पडिसेवियंमिदिजइ, पच्छित्तं इहरहाउपडिसेहे; तेण पडिसेवणव्विय पच्छित्तं विमंदसहा ॥भा ५२॥ प्रतिसेविते प्रतिषिद्धे सेविते यस्मात् प्रायश्चित्तं दीयते, इतरथा प्रतिषिद्धासेवनमंतरेण प्रतिषेधः प्रायश्चित्तस्य, ततः | प्रतिसेवना प्रायश्चित्तस्य निमित्तमितिकारणे कार्योपचारात् प्रतिसेवनैव प्रायश्चित्तं प्रतिसेवनारूपं प्रायश्चितमिदं दशधा, दशप्र- | कारं तामेव दशप्रकारतामुपदर्शयति । छ। बालोयण पडिकमणे, मीसविवेगे तहाविउस्सग्गे; तवच्छेय मूल अणवठियाय पारंचिएचेव ॥भा ५३॥ आरमर्यादायां, साच मर्यादा इयंजहबालोजपंतो, कजमकजं उज्जुए भणइ तं तह आलोएजा मायामय विष्पमुक्कोय ॥१॥ मुच्यते, तथोपपादयनराध कृते वक्तारोभवसिवनमुकस्याऽपरा For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy