SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra K-XK0/++*CK-40-40*%-*-* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिसेवओ य पडिलेवणा य पडिसेवियब्वयं चेव, एएसिं तु पयाणं पत्तेयपरुवणं वोच्छं ॥भा ||३७|| प्रतिषिद्धं सेवते इति प्रतिषेवकः, प्रतिषेवकः प्रतिषेवणक्रियाकारी, च समुच्चये प्रतिषेवणा प्रकल्प्य समाचरणं, प्रतिषेवित व्यमकल्प्यनीयमेतेषां त्रयाणामपि पदानां प्रत्येकं प्ररूपणां वच्ये, प्रतिज्ञातमेव निर्वाहयति, पडिसेवओ सेवतो, पडिसेवणमूलउत्तरगुणे य, पडिसेवियव्वदव्वं रूविव्व सिया श्ररूविव्व ॥ भा ॥३८॥ प्रतिषेवकोनामाकल्पं सेवमानः प्रतिषेवता अकल्प्य समाचरणं सा च द्विधा मूलउत्तरगुणे य इति गुणशब्दः प्रत्येकम भिसंबध्यते, मूलगुणविषया उत्तरगुणविषया च यच्च कार्य समाचर्यमाणं मूलगुणप्रतिघाति उत्तरगुणप्रतिघाति वा तत् प्रतिषेवितव्यं तच्च द्रव्यं पर्याया वा, तत्र पर्याया द्रव्य एवांतर्भूताविवक्षिता भेदाभावादिति द्रव्यं द्रष्टव्यं तथा चाह, द्रव्यं तच्च स्यात् कदाचित् रूपि श्रधाकर्म्माद्योदनादि वा विकल्पे अरूपि वा आकाशादि तदपि हि मृषावादादिविषयतया भवति, कदाचित् प्रतिषेवणीयं, इह प्रतिषेवणानंतरेण न प्रतिषेवकस्य सिद्धि नापि प्रतिषेवनीयस्य ततः प्रतिषेवणाया विशेषतः प्ररूपणामाह । छ / पडिसेवणा उ भावो, सो पुरण कुसलो य होजकुसलो वा, कुसले होइ कप्पो, कुसल परिणामतो दप्पो ॥ भा ॥ ३९ ॥ प्रतिषेवणा द्विविधा द्रव्यरूपा भावरूपाच प्रतिषेवणक्रियायाः कर्त्तृकर्म्मगतत्वात् तत्र यातस्य तस्य वस्तुनः प्रतिषेव्य For Private and Personal Use Only ***+-03-*-*OK +40K *+*+*/
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy