SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४५॥ श्री व्यव हेतोः सर्वे मासाः स्थापनारोपणाभ्यां सफलाः कृता अत्र दृष्टांतो मूर्खमरुकेन, मुक्खमरुगस्स बीस भंडीतो एगजातीयभंड- द्वितीयो हारसूत्रस्य || भारियातो सब्यातो समभारियातो तस्स गच्छतो संकठाणेसं कितो उवठितो भणइ, एग भंडिं दाउं बच्च, किंमम उयारण- II पीठिका- विक्खेवेण मुक्खमरुगो भणइ उयारित्ताए एक्ककातो वीसइमं भागं गेण्हसु, सुकिएण तस्स सव्वभंडीतो उयारित्ता, एकेकातो नंतरः। वीसइमो भागो गहितो, मरुगसरिच्छा अगीया, सुंकियसरिसो गुरु, अहवा निहिदिठंतो कब्जा कजे जयमाणा जयमाणासु, एक्केण वाणिएण निही उक्खणितो, तं अम्महिं नाउं निवेइयं वणिो दंडितो निही य से हडो, एवं मरुएणवि निही दियो, रमो निवेइओ, रखो पुच्छितो, तेण सव्वं कहियं, मरुगो पूइतो निहीवि से दिक्खिणादिन्नो, एवं जो कब्जे जयणागारी तस्स सव्वं मरुगस्सेव मुच्चद, जो कजे अजयणागारी अकजे य जयणागारी य अजयणागारी य, एतेसु वणिगस्सेव पच्छित्तं दिअइ, नवरं कजे अजयणाकारिस्स लघुतरं दिजइ एतदेवाहा वणिमरुगनिही य पुणो, दिठंता तत्थ होंति कायव्वा। गीयत्थमगीयाण य उवणयणं तेहिं कायव्वं ॥२७॥ गीतार्थानामगीतार्थानां च विषये वणिक्मरुकनिधयः पुनः दृष्टांता भवंति, कर्तव्याः, तत्र वणिजा गीतार्थानामुपनयनं व कर्त्तव्यं, मरुकेनागीतार्थानां एवमेतच्चानंतरमेव भावितं, तत्र वणिग्मरुकदृष्टांतावेव भावयति, वीसं वीसं भंडी वणिमरुसव्वा य तुल्लभंडातो। वीसइ भागं सुकं मरुगसरित्थो इहमगीतो॥२७४ ॥ वणिजा मरुकेण च प्रत्येक विंशतिविंशतिभाड्यो गंव्यः कृताः, कथं भूता इत्याह, सर्वास्तुल्यभंडाः तुन्यक्रयाणकाः R५॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy