SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सेवितेष्वेकं द्वैमासिकमेवं त्रैमासिक चातुर्मासिक पांचमासिक षण्मासिकेष्वपि भावनीयं, बहुषु मासिकेषु द्वैमासिके त्रैमासिकेषु चातुर्मासिकेषु पांचमासिकेषु पाण्मासिकेषु प्रतिसेवितेष्वेकं पाण्मासिकमिति, संप्रति द्रव्यजातिमधिकृत्य दोषाणामेकत्वं भावयति, असणाई दव्वाई इति, द्रव्याणि अशनादीनि अशनपानखादिमस्वादिमानि तान्येकान्यधिकृत्य दोषाणामेकत्वमुपजायते, तत्रैव द्रव्यमधिकृत्यैवं अनेकानि अशनैक द्रव्यविषयाण्याधाकर्मिकान्यभवन तत्रैकमाधाकर्मिकं चतुर्गुरु दीयते यदिवा बहू| न्याहृतान्यभवन् तत्रैकमाहृतनिष्पन्नं मासिकं दीयते, एवमुदकार्द्रराजपिंडादिष्वपि भावनीय, अनेकद्रव्याण्यधिकृत्यैवं अशन माधाकम्मिकं पानमाधाकर्मिक प्रतिसेवितं, तेषु सर्वेष्वेकवेलमालोचिषु एकमाधाकम्मिकं चतुर्गुरु दीयते, बहुप्बनेकद्रव्यविषय| दकार्देषु एकमुदकाईनिष्पन्नं मासलघु दीयते, एवमनेकद्रव्यविषयेष्वपि स्थापनौद्देशिकादिष्वपि भावनीय, विसरिसवत्थूसु जंगरुयमित्येतदत्रापि संबध्यते, तद्यथा एकमशनं राजपिंडो अपरमशनमाहृतमन्यदुदकामपरमाधाकम्पिकमत्रैकमेव गुरुतरमाधाम्मिकनिष्पन्नं चतुर्गुरु दीयते,एवं पानकादिष्वपि भावनीयं एतदेकद्रव्यमधिकृत्योक्तमनेकद्रव्याण्यधिकृत्यैवं अशनमाधाककिं, पानं बीजादिवनस्पतिसंमिश्रंखादिम स्थापितं स्वादिममौदेशिकमत्राप्येकमाधाकर्मिकनिष्पनं चतुर्गुरु दीयते अत्र चागारी दृष्टांतः यथा एगो रहगारो तस्स भजाए वह अवराहा कया, न य भत्तुणा नाया, अन्नया सा घरं उग्घाडदुवारं पमोत्तुं पमायाओ सयज्झियघरे ठिया, तत्थ य घरे साणो पविठ्ठो, तस्समयं च पई मागतो, तेण साणो दिहो पच्छा सा अगारी आगया, अबराहकारिणीति भत्तुणा पिट्टिउमारद्धा सा चिंतेइ, अण्णेवि मे बहू अवराहा अत्थि, ते विमाणाउं एस पिट्टिहिइ, ता इयाणि चव सब्वे कहेमि, गावी वच्छेण पीता वासी हारिया कसभायणमवि हत्थातो पडियं भिन्न, पडओवि तुम्हाणं For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy