SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | एसेव य दिलुतो, विन्भंगिकएहिं विज सत्थेहिं । भिसज्जा करेंति किरियं, सोहेति तहेव पुव्वधरा ॥२६२॥ ___ एष एव घृतकुटलक्षण औपधलक्षणो वा दष्टांतश्चतुर्दशपूर्विणोपि योजनीयः, यतो यथा भिपजो भिषग्वरा विभंगिकृतै वैद्यशास्त्रैविभंगिवत् चतुर्भगिकविकल्पनाऽपि तथा रोगापनयनक्रियां कुर्वति, तथा चतुर्दशपूर्वधरास्त्रयोदशपूर्वधरा यावदभिन्न दशपूर्वधरा जिनोपदिष्टः शास्त्रेजिना इव चतुर्भगविकल्पतः प्रायश्चित्तप्रदानेन प्राणिनोपराधमलिनान् शोधयंति, ततस्तत्रापि * घृतकुटदृष्टांतः केवलोषधदृष्टांतो वा योजनीय इति, आह परः ननु जिनाः केवलज्ञानसामर्थ्यतः प्रत्यक्षे रागादिवृद्ध्यवृद्धी पश्यंति, ततस्ते चतुर्भगविकल्पतः प्रायश्चित्तं ददतु, तथा शुद्धिदर्शनाच्चतुर्दशपूर्विणस्तु साक्षात् नैवेक्षते ततः कथं ते तथादधुरिति, नैष दोषः, तेषामपि तथाज्ञानात , तथाचात्र नाकिकादृष्टांतः।। नालीए परुवणया, जह तीए गतो उ नज्जए कालो ॥ तह पुव्वधरा भावं, जाणंति विसुज्झए जेण ॥ २६३ ॥ नालिका नाम घटिका, तस्याः पूर्व प्ररूपणा कर्त्तव्या, यथा पादलिप्तकृतविवरणे कालज्ञाने सा चैवं;दाडिमपुप्फागरा लोहमयी नालिगा उ कायव्वा ।। तीसे तलंमि छिदं छिद्दपमाणं च मे सुणह ॥१॥ छन्नउयमूलबालेहिं तिवस्स जाया एगयकुमारीए । उज्जुकयपिडिएहिं कायव्वं नालियाछिदं ॥२॥ अहवा दुवस्स जाया एगयकुमारीए पुच्छबालेहिं । विहिं विहिं गुणेहिं तेहिं उ कायव्वं नालियाछिदं ॥३॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy