SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो विभागः। श्री व्यव- ITI सव्वेसिं ठाणाणं, उक्कोसारोवणा भवे कसिणा। सेसा चत्ता कसिणाता खलु नियमा अणुक्कोला॥२२८॥ हारसूत्रस्य प्रथम स्थापनारोपणास्थाने त्रिंशत् स्थानानि तेषां च सर्वेषामपि स्थानानामंतिमारोपणा उत्कृष्टा भवति, ताश्च सर्वसंपीठिका ख्यया त्रिंशत् एताश्च नियमतो झोषविरहिता इति कृत्स्नाः, शेषाश्चोत्कृष्टारोपणाव्यतिरिक्तानामारोपणानां मध्ये झोषविरहिनंतरः। ततया कृत्स्नारोपणाश्चत्वारिंशत् ताश्च खलु नियमाभियमेन अनुत्कृष्टा जघन्यामध्यमावाइत्थर्थ एता उत्कृष्टानां मीलिता जाताः || १|| सप्ततिः, अथ कास्ता अनुत्कृष्टाश्चत्वारिंशत् कृत्स्ना इत्यत आह; वीसाए ऊवीसा चत्त असीयाय तिणि कसिणाओ। तीसाए पक्खपणवीस तीस. पगणाय पण्णसयरी २२६ चत्ताए वीस पणतीस सत्तरी चेव तिण्णि कसिणाओ। पणयालाए पक्खो पणयाला चेव दो कसिणा।२३० पन्नाए पन्नठी पणपन्नाए य पण्णवीसा य । सहि ठवणाए पक्खो वीसा तीसा य चत्ताय ॥ २३१ ॥ | सयरीए पणपण्णा, तत्तो पण्णत्तरीए पक्ख पणतीसा। असतीए ठवणाए वीसा पणुवीस पण्णा सा ॥२३२॥ | नउईए परखतीसा पणयाला चेव तिण्णि कसिणाओ।सतीयाए वीस चत्तापंचुत्तरि पक्ख पणवीसाउ २३३। दसुत्तरसइयाए पणतीसा वीस उत्तरे पक्खो। वीस तीसा य तहा कसिणाओ तिगिण वीए य ॥ २३४ ॥ तीसुत्तर पणवीसा पणतीसे पक्खिया भवे कसिणा। चत्तला वीसाऊ, पण्णासं पक्खिया कसिणा॥३३५॥ ॥ १॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy