SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पीठिकाऽ नंतरः । ॥ ८० ॥ www.kobatirth.org एते प्रायश्चित्तदाने प्रभवः, तदेवं गतं प्रभुद्वारमिदानीं कियंति सिद्धानि प्रायश्चित्तस्थानानीति द्वारावसरः, तत्र शिष्यः पृच्छति कियंति खलु प्रायश्चित्तानि ? आचार्य आह | अर्थतो अपरिमितानि सूत्रतः पुनरिदं परिमाणं || श्राणुग्धाइयमालाणं दो वेव सया हवंति बावण्णा । तिषिण सया बत्तीसा होंति उग्घाइयापि ॥ २२३ ॥ पंचसया चुलसीया सव्वेसि मासियाण बोधव्वा । तेण परं वोच्छामी चाउमासाण संखेवं ||२२४|| Acharya Shri Kailassagarsuri Gyanmandir अनुद्घातिता नाम गुरवः, उद्घातिता लघवः, निशीथनाम्नि अध्ययने प्रथमोद्देश के अनुद्घातिता गुरवो मासा अभिहितास्तेषामेकत्र संक्षिप्ता नाम द्वे शते द्वापंचाशद् द्विपंचाशदधिके भवतः, द्वितीयतृतीयचतुर्थ पंचमोद्देशकेषु उद्घातिता मासा उक्तास्तेषामुद्घा तितानां मासानामेकत्र संक्षिप्तानां त्रीणि शतानि द्वात्रिंशानि भवंति एतेषां सर्वेषामप्युद्धातितमासानामनुद्घातितमासानां चैकत्र मीलने मासानां प्रायश्चित्तानां बोधव्यानि पंचशतानि चतुरशीतानि ५८४ | तेण परमित्यादि अतः परं चातुर्मासिकानां संक्षेपं वक्ष्ये, प्रतिज्ञातमेव निर्वाहयति । या चोयाला चाउमालाण होंति श्रणुग्घाया। सत्तसया चउवीसा चाउमासाण उग्घाया ॥२२५॥ तेरसय सट्टा, चाउमासाण होति सव्वेसिं । तेण परं वोच्छामी सव्वसमासेण संखेवं ।। २२६ ॥ पष्ठसप्ताष्टमनवमदश मैकादशोदेशकेषु अनुद्घातितानि चातुर्मासिकान्युक्तानि, एतेषामेकत्र संक्षिप्तानां भवंति षट्शतानि - चतुश्चत्वारिंशानि ६४४ || गाथायां होंति श्रणुग्धाया इत्यत्र षष्ठ्यर्थे प्रथमा प्राकृतत्वात् एवमुत्तरार्धेपि द्वादशत्रयोदशचतु For Private and Personal Use Only K++++** -*-* द्वितीयो विभागः । ॥ ८० ॥
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy