SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *+*+*/<-->| |<---**-*•· €03-03 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च तं तथा प्रवर्त्तमानं दृष्ट्वा मा तथाप्रवृर्तिकार्षुरिति, स च व्यवहर्तुमिष्यमाणः पूर्वमेव वक्तव्यो, यथा आलोचय महाभाग स्वकृतमपराधमनालोचिताऽप्रतिक्रांती हि दीर्घसंसारभाग्भवतीति, एवं च भण्यत यो ज्ञायते प्रतिपत्स्यते शिक्षावचनं प्रतिपद्य चाकृत्यकरणात् विरतो विरम्य च न भूयः प्रतिसेवीति, यस्तु तथा भण्यमानोपि न सम्यगकृत्य करणादुपरमते, सोऽनुपरतो घटकारतुल्य शीलः कुंभकारसदृशस्वभावोऽवसन्नमध्यो द्रष्टव्यो न तु व्यवहर्त्तव्यः, अथ कोऽसौ कुंभकारो यत्सदृशस्वभावः सन्न व्थवहर्तव्यः ? उच्यते, कुंभकारसालाए साहू ठिया तत्थ श्रायरिएण साहू बुत्ता जो ? एसु कुंभगारभायणे सु अप्पमादी भवेजाह, मा भंजिहह तत्थ पमादी चेल्लगो कुंभगारभायणं भंजिऊण मिळामि दुक्कडं भगइ एवमभिक्खणं दिखे दिखे, ततो सो कुंभगारो रुढो, तं चेन्नगं कियाडियार घेतुं सीसे खडकं दाउं खडुंको नामटोल्लतो मिच्छामि दुक्कडं मणह; चेलो भइ, किं ममं निरवराहं पिट्टेसि ? कुंभगारो भयइ, भाणगाणि तए भंगाणि चेल्लओ भइ, मिच्छादुकडं कयं कुंभकारो भगइ मएवि मिच्छादुक्कडं कथं, नत्थि कम्मबंधो मम तव पहारं देतस्स, एसो कुंभगारमिच्छादुक्कडसरिस मिच्छादुकडो अव्यवहरियो, तदेवं तहय श्रहच्चेति व्याख्यातं संप्रति पियधम्मे य बहुसुर इत्यस्य व्याख्यानमाह ॥ पियधम्मो जाव सुर्यववहारन्ना उ जेसमक्खाया, सव्वेवि जहादिट्ठा व हरियव्वा य ते होंति । भा२६॥ इहाद्यंतग्रह मध्यस्यापि ग्रहणमिति न्यायात्, पियधर्म्मबहुश्रुतग्रहणे तदंतरालवर्त्तिनामपि दृढधूम्र्मादीनां ग्रहणं ततः प्रियधर्मेण आरभ्य यावत् श्रुतं सूत्रार्थतदुभयविद इति पदं तावत् ये व्यवहारज्ञा व्यवहारपरिछेदकर्त्तारः प्राक्समाख्यातास्ते सर्वेऽपि यथोद्दिष्टा यथोक्तस्वरुपा व्यवहर्त्तव्या भावव्यवहर्त्तव्या भवंति, प्रत्येतव्या इति शेषः, प्रियधर्मादितया सूत्रार्थतदु ३ For Private and Personal Use Only - ** 0 *~******@***********OKOK*
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy