SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका:नंतरः। ॥ ७१॥ नवदिन पर्यतासु योरेव रूपयोरसंभवात् , दशादिकासु चतुर्दशदिन पर्वतासु द्विहीनरूपतायां शून्यतापत्तेः, यदिवा यत्सु द्वितीयो स्थापनास्वारोपणासु चैकदिनादिषु चतुर्दिनपर्यंतासु पंचभिर्भागमुपरितनो राशि दद्यात् स्तोकत्वात् , तत्र तासु स्थाप- विभागः। नास्वारोपणासु चैको मासो द्रष्टव्यः ॥ दियाउ ते चेवत्ति-दिनान्यपि तान्येव यान्युपात्तानि न पुनर्माससंख्यां द्विरूपसहिता कृत्वा पंचभिश्च गुणयित्वा दिनान्यानेतन्यानीति भावः, अथ कियंतो दिवसाः स्थापनायामारोपणायां च प्रागुक्तकरणमंतरणेव मेवैकमान्मासात् प्रतिपत्तव्याः ? तत्र माह ॥ एकादीया दिवसा नायव्वा जाव होंति चउदसो। एकातोमासातो निप्फन्ना परतो दुगहीणा ॥१९६॥ ____एकस्मान्मासात निष्पना दिवसा एकादयो ज्ञातव्या, यावत्त्वतुर्दश भवंति, किमुक्तं भवति, एकदिनादिकाश्चतुर्दशदिनपर्यताः स्थापना आरोपणाच दिवसा पंचहिं भइया, इत्यादि करणप्रयोगमंतरेणैवमेव एकस्मान् मासात्प्रतिपत्तव्या इति, परतो दुगहीणत्ति, परतः पंचदशदिनादिकासु स्थापनाखारोपणासु च दुगहीणत्ति पदैकदेशे पदसमुदायोपचारात् दिवसा, पंचहि भइया, दुरूवहीणा इति करणतो मासाः प्रत्येतव्याः, तत्रैव प्रकारांतरमाह ।। जइ वा रूबहीणे कयंमि होज्जा जहिं तु श्रागासं॥ तत्थवि एगो मासो, दिवसो ते चेव दोहंपि॥१९७॥ यदिवेति प्रकारांतरेण तच्च प्रकारांतरमिदं पूर्व दशदिनादिकासु चतुर्दशदिनपर्यतासु द्विरूपहीनतया एवासंभवत एको मास उक्तो, यदिवा भवतु तत्र द्विरूपहीनता तथाप्येतत् करणवशात्तत्रैको मासः प्रतिपत्तव्य इति, तदेव करणमाह ।। दुरूव- 10॥ ७१॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy