SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव लक्षणाया इषीकाया अग्रभागे क्षुद्रकीकंटकं प्रोतं कृत्वा दिक्कत्यधणुएण मेलइ तेण सो आसो विद्धो इपीका अश्वमाहत्या द्वितीयो हारसूत्रस्य। पविता, रिंगिणिकाकंटको अश्वशरीरेऽनुप्रविष्टः, ततोसौ आसो, तेण अव्वत्तसल्लेण परिहायइ पभूयगुणजोग्गासणमपि चरंतो, विभागः। पीठिका ततो वेजस्स अक्खातो वेजेण परिचिंतिऊण भणियं; नत्थि अन्नो कोइ रोगो, अवस्समव्वत्तो कोइ सल्लो, ताहे वेजेण सो आसो जमनंतरः। गसमग पुरिसेहिं चिक्खल्लेण आलिंपावितो, ततो जत्थ पढमं सुकं दिट्ठतं फालेत्ता अवणीतो सो चुद्रकंटकीसल्लो जहा | सो आसो ससलो न सक्केइ सामंतरायाणो निजिणिउं पुव्वं एवं तुमंपि किरियाकलावं करेंतो वि संजमवुड्डिमकरेमाणो, ॥ ४४ ॥ न कम्माणं जयं करेसि, ता सव्वं सम्म आलोएहि इति, यदि पुनर्न किमपि तस्य प्रतिकुंचितं ज्ञातं भवति, तदा नासा वश्वदृष्टांतः क्रियते, स्वभावत एव तस्य सम्यगालोचकत्वात् तस्य तु शुद्धस्य मासिकं परिहारस्थानं प्राप्तस्य प्रायश्चित्तं भवति मास इतरस्य तु कृतप्रतिकुंचनस्य तथापनमासिकं प्रायश्चित्तमिदं चान्यत् मायानिष्पन्नं मासगुरु इति गाथार्थः । संप्रति यदुक्तं, जहदंडियस्सेति तद्विभावयति। | अत्थुप्पत्तीअसरिस निवेयणे दंडो पच्छववहारो; इय लोइत्तरियमिवि, कुंचियभावं तु दंडंति ॥१३९॥ उत्पद्यते यस्मादिति उत्पत्तिः । अर्थस्योत्पत्तिरर्थोत्पत्तिरर्थश्चोत्पग्रते व्यवहारादिति अर्थोत्पतिव्यवहार उच्यते, तस्यायमर्थोत्पत्तौ करणव्यवहारे असदृशनिवेदने दंडः, इयमत्र भावना यथा कोपि पुरुषोऽपन्यायपीडितो राजकरणमुपस्थितो निवेदयते, अहं देवदत्तेनापन्यायेन पीडितः । ततः कारणिकाः पृच्छति कथमन्यायः संवृत्तः, सोऽकथयत्, कथिते करणपतिब्रूते, पुनः कथय, ततो भूयः कथयति, ततः पुनरपि कथय, स्त्र यदि तिसृष्वपि वेलासु सदृशं वक्ति, ततो ज्ञायते Is||४४॥ -* For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy