SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका नंतर ॥४०॥ निपत्त कंटइल्ले, विज्जुहते खारकडुयदड्डे य ॥ द्वितीयो श्रयतउयतवसीसग, दव्वे धम्मायश्रमणुप्मा ॥ भा० १२५ ॥ विभागः। निःपत्रा स्वभावयतः पत्ररहिताः करीरादयः, कंटकिनो बदरीवब्बूलप्रभृतयः, विद्युद्धता विद्युत्प्रपातभन्नाः, क्षाररसामोरडप्रभृतयः, कटुकाः कटुकरसा रोहिणीकुटजलिंबादयः, दग्धाश्च दवदग्धाः । एतान् दुमान् अमनोज्ञान् जानीहीति वाक्यशेषः । न केवलममनोज्ञकुधान्यराशयोऽमनोज्ञा द्रुमाश्च द्रव्ये वर्जनीयाः किंतु अयस्त्रपुताम्रसीसकराशयो द्रव्ये वर्जयितव्याः । अमणुप्या धनरासी इति व्याख्यानयति, अमनोज्ञानि धान्यानि पुनश्च शब्दः पुनरर्थे अमनोज्ञधान्यराशयः, संप्रति कालतो ये दिवसा वर्जनीयास्तानाह ॥ पडिकुटेल्लगदिवसे, वज्जेज्जा अटमिं च नवमिं च छट्टिं च चउत्थिं च बारसिं दोण्हपि पक्खाणं ॥ भा० १२६ ॥ इह इल्लप्रत्ययः प्राकृते स्वार्थे प्रतिकुष्टा एव प्रतिकुष्टेल्लकाः । ते च दिवसाश्च प्रतिकुष्टेल्लकदिवसाः प्रतिषिद्धा दिवसा-। स्तान् वर्जयेत् , तानेव नामत आह द्वयोरपि शुक्लकृष्णरूपयोः पक्षयोरष्टमी नवमीं षष्ठी चतुर्थी द्वादशी च एता हि तिथयः शुभप्रयोजनेषु सर्वेष्वपि स्वभावत एव प्रतिकूलास्ततो वर्जनीयाः, इदं कालतोप्रशस्तं वय, वज्यं संध्यागतादिकं नक्षत्रं तदेवाह। E॥४०॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy