SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तव्ये आपके क्षपणे द्वयोगानोपमयोरन्यतरस्मिन् विद्यमाने यदि गच्छानापृच्छया अन्यं प्रतीच्छति तदा तस्मिन्नन्यं प्रतीच्छति प्रायश्चित्तं लघुकाश्चत्वार इति वाक्यशेषः, तथा युगपत् तद्द्वयोः क्षपकयोः पारणकदिने युगपत्समापतिते प्रायोग्यद्रव्ये अलाभतो असति यदि वास्तव्यक्षपकवैयावृत्त्य करणव्यापूतानामागंतुकस्य वैयावृत्त्यकरणवेलातिक्रमतोऽसंस्तरणं भवेत् , तस्मिंश्वासंस्तरणे यदेषणादि प्रेरयति तन्निमित्तं प्रायश्चित्तमाचार्यस्य तथा आणत्ति आज्ञापदैकदेशेसमुदायोपचारादाज्ञाभंगानवस्था मिथ्यात्वविराधनादोषाः प्रादुष्युः तस्य चा संस्तरणे अप्रीतिरप्रीत्या च परितापनं ततः परितापन निमित्तमपि प्रायश्चित्तं तथा शिष्याः प्रतीच्छकाश्चैवं चिंतयेयुरस्माकं द्वयोः क्षपकयोवैयावृत्त्यकरणे व्यापूतानां सूत्रे हानिरुपलक्षणमेतत् अर्थे च, तस्मादन्यत्र व्रजामः; संप्रति । गिलाणावमे अडंते यत्ति व्याख्यानयति । गेलण्णतुल्लगुरुगा अडंतेपरितावणा सयंकरणे णेसणगहणागहणे दुगट्ठहिंडत्तमुच्छाय ॥ ११४ ॥ ____साधुषु वास्तव्यक्षपकवैयावृत्त्यकरणतः प्रयोजनांतरे व्यापृततया वैयावृत्त्यमकुर्वत्सु यद्यागंतुकः क्षपको ग्लानतुल्यो ग्लानोपमो जायते, तदा सूरेः प्रायश्चितं चतुर्गुरुकाः, तथा भक्तं पानं च अददत्सु स्वयंदुगडहिंडंतत्ति द्विकार्थ भक्तार्थ पानार्थ च हिंडमाने स्वयं वा उपकरणस्य प्रत्युपेक्षणादेः करणे या परितापना अनागाढा अगाढा वा मुच्छायति मूर्छा च तनिमित्तं प्रायश्चित्तं आचार्यस्य तत्रानागाढपरितापनानिमित्तं चतुर्लघु अातापनानिमित्वं चतुर्गुरु मूर्छानिमित्तं पदलघु णेसणगहहणागहणे इति स स्वयं हिंडमानः क्षुधापिपासया वाशी नवा परितापितः सन् यदनेषणीयमपि गृह्णाति तनिमित्तं प्रायश्चित्तमग्रहणे नेषणीयस्य प्रभूतं हिंडमान गढपरितापनादिकं तबिमित्तमपि यत एवमादयो For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy