SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie श्री व्यवहारपत्रस्य पीठिकाsनंतरः। ॥३५॥ अविगिढ़ किलम्मंतं भणंति माखम करेहि सज्झायं; सका किलंमिउं जेवि, विगिटेणं तहिं !! द्वितीयो वियरे ॥ १११ ॥ विभागः। अविकृष्टेतपसि काम्यंत भणंति सूरयो, मा चपय मा चपणं कुरु न युक्तं भद्र तव क्षपणं कर्तुं न शक्त्यभावादित्यर्थः तस्मात्कुरु स्वाध्याय, तपःकरणात् स्वाध्यायकरणस्य बहुगुणत्वाव, अपि च स्वाध्यायोपि परमं तपः, यत उक्तं । वारसविहिम्मिवि तवे, सभितरबाहिरे कुसलदिने नवि अस्थि नवि होहिइ. सज्झाइ समं तवो कम्मं ॥ भा० १११ ।। अग्लानोपमस्त्र विकृष्टतपःकारी तपाकार्यते, यस्तु विकृष्टं तपाकरोति स यद्यपि पारणकदिनेपि ग्लानोपमो जायते, तथापि स कार्यते, यत आह सका इत्यादि अपि शन्दः पुनरर्थे ये पुनस्तपस्विनो विकृष्टेन तपसा पारणकदिने क्रमयितुं शक्या:काम्यते इति भावः । तत्र तेषु तपस्विषु वितरेत दद्यात् तपःकरणं, तेषां तथारूपाणामपि समनुजानीयात्, न तु वारणीयं, विकृष्टतपःकरणस्य महागुणत्वात् केवलं भक्तपानं भैषजादिकमानाय्य दातव्यं अथ ग्लानोपमो न भवति, किंतु स्वयमेव संस्तारकप्रतिलेखनादीन व्यापारान् सर्वानप्यहीनातिरिक्तान् करोति, प्रतीच्छते, एवं तत्र यो विकृष्टेन तपसा ग्लानोपमो भवति तत्रेयं सामा चारी। अप्लपडिच्छणे लहगा असति गिलाणोवमे अदंतियः पडिलेहण संथारए पाणग तहमत्तगतिगं च ॥ भा० ११२॥ For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy