SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारसूत्रस्य पीठिकानंतरः। ॥३४॥ स्तावंतं कालं प्रतीक्षाप्यते, यावत् वास्तव्यस्य वयावृत्तस्य इत्वरकालः समाप्तिमुपयाति अथ न प्रतीक्षते तहि विसृज्यते, एष द्वयोरित्वरयाईयावृत्यकारापणविधिः अथ एक इत्वरः एको यावत्कथिकस्तत्राह तुन्लेसुव इत्यादि तुल्ययोर्लन्ध्या समान-al योर्यो यावत्कथिकः स कार्यते, इत्वरोऽन्यस्योपाध्यायादेः संनियोजनीयः अथ वास्तव्यो यावत् कथिकस्तर्हि स भण्यते विश्राम्य, त्वं तावत् यावदित्वरः करोति तथाचाह तस्य वास्तव्यस्य वैयावृत्त्यकरस्य मतेन इच्छया इत्वरो वा कार्यते वैयावृत्यं अथ वास्तव्यस्तथा प्रज्ञापितोपि नेच्छति तर्हि न कार्यते स हि पश्चादपि यास्यति, । तत इतरो वास्तव्यो न करिष्यतीति, अथ इत्वरो यावत्कथिकश्च द्वावपि लब्धिको तत्रयावत्कथिकः कार्यते, इत्वरो अन्यस्य नियुज्यते, विसृज्यते वा अथवा इत्वरः सलब्धिकायावत्कथिकोऽलब्धिकस्तत्र यावत्कथिको भण्यते विश्राम्य, तावत् यावदेष इत्वरः मलब्धिकः करोति । पश्चात्त्व मेव करिष्यसि, अथ नेच्छति तर्हि स एव कार्यते इतरस्त्वन्यस्मै दीयते, तस्य तत्रानिच्छायां विसृज्यते । अथेत्वरोऽलन्धिको यावत्कथिको लब्धिमान् तत्र यावत्कथिकः कार्यते इतर उपाध्यायादेः समप्यते अथ तस्य तत्रानिच्छा तर्हि विसृज्यते इति, इह यदि वास्तव्यवैयावृत्यकरणे अननुज्ञातो वैयावृत्यं कारयति यदिवानापृच्छया अन्यं चैयावृत्यकर स्थापयति । तदा तस्याचार्यस्य बहवो दोषास्तानेवाह ।। अणणुलाए लहगा अवियत्तमसहजोगदाणादी। निजरमहती हु भवे, तवस्तिमादीणकरणेवी॥१०९॥ ___वास्तव्यवैयावृत्त्यकरणामनुज्ञायामुपलक्षणमेतत्तस्यानापृच्छायां वा यद्यागंतुकमित्वरं वैयावृत्त्ये स्थापयति ततस्तस्य प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः अन्ये ब्रुवते अनापृच्छायां मासलघु, अननुज्ञायां चतुलेघु अन्यच्चाननुज्ञायामनापृच्छायो वा For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy