________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यव- मुक्त्वा एतेनापरिणत इति व्याख्यातं, यदिवा अल्पः सूत्रस्यार्थस्य वा आधार इति स प्राचार्यस्तमेव पृष्ट्वा शेषसाधुभ्यो वा-14 द्वितीयो हारसूत्रस्य | चनां ददाति, तादृशं मुक्त्वा एतेनाल्पाधार इति विवृतं ।।
विभागः। पीठिकाऽ-| थेरं अतीमहल्लं, अजंगमं मोत्तु अागतो गुरुं तु ॥ सो च परिसावथेरामहं तु वहावतोतेसिं ॥ ७६ ॥ नंतरः। स्थविरमेव व्याचष्टे, अतीव महान्तमजंगमं गमनशक्तिविकलं गुरुं उपलक्षणमेतत् परिवारं स्थविरमुक्तरूपं मुक्त्वा यदि ॥ २४ ॥
समागतः स च प्रतिजागरकस्तथा च तस्य पृष्टस्य सतोऽमुमेवोक्तिविशेषं दर्शयति स आचार्यः स्थविरः पर्षदापरिवारो वा अहं तु तेषां गुर्वादीनां वर्चापकः प्रतिजागरक आसम् एतेन स्थविर इति पदं व्याख्यातं, ग्लानबहुरोगनिर्द्धर्मपदानि व्याख्यानयति ॥ छ । तत्थ गिलाणो एगो जप्पसरीरो य होइ बहुरोगी; निद्धम्मा गुरुत्राणं न करेंति ममं पमोतूणं ॥७७॥
तत्र गच्छे ग्लान एकोस्ति, यदिवा बहुरोगी यो जाप्यशरीरो भवति, स बहुरोगी, तं ग्लानबहुरोगिणं वा विमुच्य यदि समागतस्तथा निर्द्धर्मपरिषद्विषये तस्य पृष्टस्य सत उक्तिविशेषं दर्शयति, निर्द्धर्मणो धर्मवासनारहितास्तस्य ममाचार्यस्य शिष्याः सर्वथा गुर्वाज्ञां न कुर्वति मां प्रमुच्य, मम पुनराज्ञां कुर्वति, तादृशं वा निद्धर्मपरिवारं मुक्त्वा यदि समागतस्ताह स न प्रतिग्राह्यः केवलमयमुपदेशस्तस्मै दातव्यः । तमेवाह ॥ एयारिसं विउसज्ज विप्पवासो न कप्पड़ । सीसायरिय पडिच्छे, पायच्छितं विहिज्जइ ॥ ७८॥
॥२४॥
For Private and Personal Use Only