SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रस्य पीठिकाs नंतरः । ।। २२ ।। 本作 www.kobatirth.org **++1+40+3008- K नववज्जिया देहो गईए दुब्बलो अहं भंते, तब्भावियरस इसिंह न य गहणं धारणं कत्तो ॥ भा० ॥ ६८ ॥ जियावां नाम देशीवचनत्वादिक्षुः उक्तंच वञ्जिया वगो उच्छु इति नववज्जियावत् देहो यस्य स तथा इयमत्र भावना स ब्रूते अहं भगवन् नवेक्षुतुल्यो मम देहो यथा स इक्षुः पानीयेन विना शुष्यति, तथा ममापि देहो विकृतिं विना सीदति, अन्यच्चाहं स्वभावेन दुर्बलो, न विकृतिमंतरेण बलिको भवामि, तथा सर्वदैव विकृत्या भावितदेहस्ततस्तद्भावितस्य दसतो ममेदानीं तस्याभावेन बलं न सूत्रस्यार्थस्य वा ग्रहणमशक्तत्वात् पूर्वगृहीतस्य तु सूत्रस्याथर्य वा धारणं कुतः । तत् अशक्त्या सर्व दूरतएव त्रिस्मृतं ततोहं विनिर्गतः संप्रति योगविषये प्रत्यनीकविषये चोक्तिविशेषं दर्शयति ॥ एगंतर निव्वगति, जोगो पच्चत्थिगोव मे अस्थि । बुक्कखलिऐ गेरहइ, छिद्दाणि कहेइ य गुरूणं ॥ भा० ॥ ६६ ॥ Acharya Shri Kailassagarsuri Gyanmandir तस्मिन् गच्छे योग एकांतरनिर्विकृतिकः किमुक्तं भवति ! स पृष्टोऽपृष्टो वा ब्रूते तस्याचार्यस्य गच्छं योगं एकांतरोपवासेनोद्यते, एकांतराचाम्लेन वा तथा योगवाहिनो योगोतीर्णस्यापि ते आचार्या विकृतिं न विसृजंति, ततः कर्कशास्तत्र योगा इति विनिर्गतः । तथा तद्गच्छे मे मम प्रत्यर्थिकः प्रत्यनीकोस्ति स कथंचित् सामाचारीयोगेषु बुक्कखलिएसुति बुक्के विस्मृते, सामाचारीविशेषे स्खलिते दुः प्रत्युपेचणादिके मां गृह्णाति, अत्यर्थं खरंटयति, अथवा चुकखलितेषु जातेषु तानि चुक्कस्खलितानि अपराधपदे छिद्राणीव छिद्राणि गृहणाति गृहीत्वा च गुरूणां कथयति पश्चात् गुरवो मां खरंटयंति, ततो विनिर्गतः, संप्रति लुब्धस्य स्तब्धस्य वोक्तिविशेषं दर्शयति ।। For Private and Personal Use Only 1-/*+******+*****-- द्वितीयो विभागः ।। २२ ।।
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy