SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यव-ITI तं पण श्रोहविभागे दरभते उह जावभिन्नोउ: तेणपरेणविभागो संभमसत्थाइभयणाओ।भा०५२॥ द्वितीयो हारसूत्रस्य तत्पुनर्विहारालोचनं द्विधा । तद्यथाउहविभागे इति प्राकृतत्वात् तृतीयार्थे सप्तमी पोधेन विभागेन च प्रोघःसामान्य विभा- विभागः। पीठिकाs- भागो विस्तरः । तत्र ये साधवः समनोज्ञादरभुत्तेइति ईषद्भुक्ते वास्तव्यसाधुभिरितिगम्यते। भोक्तुमारब्धवतां वास्तव्यसाधनानंतरः। मित्यर्थः प्रापर्णकासमागतातेउहत्ति ओघेनालोचयंति यथाभन्पाविराधनामूलगुणेतूत्तरगुणेत्वल्पापावस्थादितुदानग्रहण तश्चेत्येवमालोच्य मंडन्याभुंजते तत्र यदिमूलगुणापराधनिमित्तं वा प्रायश्चित्तं पंचकादि यावभिन्नो भिन्नमासः भिन्नमासपर्यन्त॥ १७ ॥ मापना भवंति तदालोचनया आलोच्य साधुभिःसहैकत्र समुद्दिशति तदनंतरं विभागत आलोचयंति तेणपरेणविभागोत्ति तेनेत्यव्ययमनेकार्थत्वात्ततइत्यर्थे द्रष्टव्यं ततोभिनमासात् परेण परतो मासादिकं यदि प्रायश्चित्तमापन्नास्ततोविभागं पृथगभावः वि. वकसमदिशंति पश्चाद्विभागेनालोचयंति संभ्रमसत्थादि भयणाउ इति संभ्रमसार्थादिषु आदिशब्दात गाढग्लानत्वादिकारणपरिग्रहः। भजना विकल्पना विष्वग्भोजने पृथग्भोजनसंभवेभवति विष्वरभोजनं तदभावेनेतिभावः इयमत्रभावना संभ्रमोनामअग्न्यादिभयसमुत्थंत्वरणं तत्र सार्थेन सह बजतोऽतरासाथेनिवेशतः साधवः प्राघूणोः प्राघूर्णिकाः समागताः साथेश्च प्रचलितकामः। अन्यद्वा तत्र ग्रामांतरे वा गाढग्लानत्वादिकं प्रयोजनमुपस्थितं ततः प्रतीक्षणं न सहते, अथवा ते मासादिकं परिहारस्थानमापन्नाः भाजनानि पृथग्भूतानि न विद्यते येषु विष्वग्भोजनं कुयुः तत ओघेनालोच्य वास्तव्यसाधुभिःसहेकत्रैव भुंजते क्षणिकीमतपृथग्भाजनप्राप्तो विष्वक् ततो विभागेनालोचयंति; सांप्रतमालोचनायाः कालनियममाह । उहेणेगदिवसिया विभागतोणे गएगदिवसाउ। इति च दिवसतोवाविभागतो उघतो दिवसं भा०५HIM For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy