SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य पीठिका5नंतरः । ॥ ११ ॥ *********+++++******+++ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इह स्थानशब्द प्रकरणात् प्रत्येकमभिसंबध्यते । नामस्थानं स्थापनास्थानं दविए इति द्रव्ये द्रव्यस्य स्थानं द्रव्यस्थानं क्षेत्रस्थानं अद्धा काल इत्यनर्थातरकाले काल एववास्थानं कालस्थानं उर्द्धस्थानां वसतिस्थानं विरतिस्थानं संयमस्थानं प्रग्रहस्थानं योधस्थानमचलस्थानं गणनास्थानं संघनास्थानं भावेभावविषयं । एषगाथाक्षरार्थः । भावार्थ उच्यते तत्र नामस्थापने प्रतीते द्रव्यस्थानं द्विधा आगमतो नोआगमतश्च आगमतः स्थानशब्दार्थज्ञातातत्रचानुपयुक्तः, नोश्रागमतो ज्ञशरीर भव्यशरीर तद्व्यतिरिक्त भेदात् त्रिविधं तत्र ज्ञशरीरभव्यशरीरे प्रतीते इति, तद्द्व्यतिरिक्त द्रव्यस्थानं क्षेत्रादि स्थानं च प्रतिपादयति ।। सचित्तादीदव्वेखेन्ते गामादि अटु दुविहाओ, सुरनारगभवठाणं सेसाणं कायभवठाणं ॥ भा० ॥ ३१ ॥ ज्ञशरीर भव्यशरीर व्यतिरिक्तं नोश्रागमतो द्रव्ये द्रव्यस्य स्थानं त्रिधा सचित्तादि । पदैकदेशे पदसमुदायोपचारादेवं निर्देशो यावदपुनरिदं द्रष्टव्यं सचित्तद्रव्यस्थानादि तद्यथा सचित्तद्रव्यस्थानमचित्तद्रव्यस्थानं मिश्रद्रव्यस्थानं च । तत्र सचितद्रव्यस्थानमपि त्रिधा द्विपद सचित्तद्रव्यस्थानं चतुष्पद सचिचद्रव्यस्थानमपदसचित्तद्रव्यस्थानं च तत्र दिने दिने यत्र मनुष्या उपविशति, तच्च द्विपदानां सचित्तद्रव्याणां स्थानं यत्र पुनर्दिनेदिने चतुष्पदागवादयो निवसति तच्च चतुष्पद सचित्तद्रव्यस्थानं यत्र पुनर्गुरुकंफलं निक्षिप्यते तत्रापदानां हरितकायानां स्थानं जायते किलेति तत् अपदसचित्तद्रव्यस्थानं यत्र फलकादीनि निक्षिप्यते तत् श्रचित्तद्रव्यस्थानं यत्पुनस्तेषामेव द्विपदादी नामलंकृतविभूषितानां स्थानं जलभृतस्य वाघटस्य यत् स्थानं तत् मिश्र द्रव्यस्थानं खेत्ते गामादि इति । क्षेत्रे विचार्यमाणे गामादि द्रष्टव्यं किमुक्तं भवति, क्षेत्रं नामग्रामनगरादिस्तस्य स्थानं For Private and Personal Use Only *-*-* 8-10-2018+ द्वितीयो विभागः ॥ ॥ ११ ॥
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy