SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋतु:मासपरिपूर्णानि त्रिंशदिनानि एकषष्टियुगेऋतुर्मासइत्येकषष्ट्याअनंतरोदितस्यध्रुवराशेर्भागहरणे एतावत्तोलभ्यमानत्वात् । आदित्य आदित्य मासो भवति, त्रिंशदहोरात्रा अहोरात्रास्याईयतः सूर्यस्ययुगे मासाः षष्टिस्ततः षष्ट्याध्रुवराशेभोगहरणे एतावअभ्यते इति अभिवर्द्धितो अभिवद्भुितमास एकत्रिंशदहोरात्रा एकस्यचाहोरात्रस्य चतुर्विशत्युत्तररातभागानामेकविंशशतं एकविंशत्यधिकंशतं ३१११३ तथाहि एकोनचत्वारिंशच्छतानांपंचषष्ट्यधिकानां ३९६५ चतुर्विशत्युत्तरेण शतेनभागे द्रियमाणे यथोक्तं लम्यतएवेति अथवा न भागैः संख्या किंतुमुहूर्त्तादिभिरताह । एकत्तीसंचदिणाइ गुत्तीसमुहत्तसत्तरसभागा एथ्थपुणअहिगारोनायव्वोकम्ममासेण ॥ भा ॥ २५॥ एकत्रिंशद्दिनानि एकोनत्रिंशन्मुहूर्त्ता सप्तदशद्वापष्टिभागाः ३१-२६-१७-६२ एकत्रिंशतदिनानितावत् पूर्ववत्ततोयदेकाविंशत्युत्तरंशतमवशेषजातंतत्अहोरात्रस्यत्रिंशमुहूताईतिमुहूर्तानयनायात्रिंशतागुण्यतेजातानि त्रिंशदधिकानिषदत्रिंशत्शतानि ३६३० एतेषांचतुर्विशत्यधिकेनशतेनभागहरणं लब्धाएकत्रिरात्मुहूर्त्ता २६ शेषमवतिष्टते चतुःत्रिंशत् । ३४ सद्वाषष्टिभागानयनायद्वाषष्ट्यागुण्यते जातान्येकविंशतिशतान्यष्टोत्तराणि २१०८ । तेषां चतुर्विशत्युत्तरशतेनभागोहियतेलब्धाःपरिपूर्णाःसप्तदशद्वाषष्टिभागाः १७ अत्रपुनः प्रायश्चित्तविधावधिकार प्रकृतंज्ञातव्यो नक्षत्रादिनामासानां मध्येकर्ममासेन, संप्रति भावमासप्रतिपादनार्थमाह। मूलादिवेदगोखलु भावेजोवाविजाणतोतस्स नहिग्गिनाणतोग्गीणाणंभावोततो प्रणलोभा॥२६॥ भावभावोमासोद्विधा मागमतो नोआगमतश्चतत्रनोआगमतः खलुमूलादिवेदकः, मूलकंदकांडपत्रपुष्पफलवेदकः किमुक्तं For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy