SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य ॥ ६१ ॥ --*Q**-**-*-**-**-**«**O*** दृष्टांतः कर्त्तव्य इति । तत्र मंडीदृष्टांतं भावयति । www.kobatirth.org जा एगदेसे अदढाउ भंडी, सीलप्पए साउ करइ कजं । Acharya Shri Kailassagarsuri Gyanmandir जादुब्बा संठवियाविसंती न तंतुसीलंति विसण्ण दारुं भा० ॥ १८९ ॥ या मंडी मंत्री एकदेशे कचित् श्रद्धा सा शीलाप्यते तस्याः परिशीलनं कार्यते तुशब्दो यस्मादर्थे यतः सा तथाशीलिता सती करोति कार्य, या पुनः संस्थापिता सती दुर्बला न कार्यकरणक्षमा तां विषण्णदारुं नैव तुशब्द एवकारार्थो भिन्नक्रमत्वादत्र संबध्यते, शीलयंति, कार्यकरणाचमत्वात् एष मंडीदृष्टांत एतदनुसारेण पोतदृष्टांतोपि भावनीयः । तद्यथा । जो एगदेसे अदा उ पोतो, सीलप्पए सोउ करेइ कज्जं ॥ जो दुब्बलो संठवितोवि संतो न तंतुसीलति विसपणदारुं भा० ।। १८२ ।। दातिक योजना त्वेवं यदि प्रभूतमायुः संभाव्यते, प्रगुणीकृतश्च देहः संयमव्यापारेषु समर्थ इति ज्ञायते, तदा चिरकालं संयमपरिपालनाय युक्ता चिकित्सा, अल्पेन प्रभूतमन्वेषयेदिति वचनात् यदा चायुः संदिग्धं न प्रगुणीकृतोपि देहः संयमव्यापारक्षमस्तदैवं प्रज्ञापनानिष्फला चिकित्सेति न चिकित्सा कारयितुमुचितेति अन्यच्च । संदेहियमारोग्गं, पउणोवि न पच्चलोनुजोगाणं, इइ सेवंतो दप्पे वहइ नय सो तहा कज्जो भा० ॥ १८३॥ संदिग्धमारोग्य प्रतिरोगग्रस्तत्वात् न च प्रगुणोषि प्रगुणीकृतोपि योगानां संयमव्यापाराणां करणे प्रत्यलः समर्थ इति For Private and Personal Use Only 11.OR ॥ ६१ ॥
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy