________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यव
हारसूत्रस्य
॥ ४६ ॥
•* *•→→**←→+ (-****@****************←→
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यिषुः प्रथमतः प्रायश्चित्तवैषम्यकारणमभिधित्सुरिदमाह चोयगेत्यादि हे चोदक उपपन्नप्रश्नकारिन् प्रायश्चित्तवैपम्ये इदं वक्ष्यमाणकारणं वक्ष्ये तच्च वक्ष्यमाणमवहितमनाः शृणु, प्रतिज्ञातमेव निर्वाहयति ।
कालस्स निद्धायाए देहबलं धिइबलं व जं पुरिमे । तदांत भागहीणं कमेण जा पच्छिमा रिहा ॥ १४७ ॥ पुरिमे, पूर्वे आदितीर्थकरतीर्थे कालस्य स्निग्धतया प्राणिनां देहवलं शारीरं बलं तदुपष्टंभतो धृतिबलं च यत्, आसीत् तत् अवसर्पिणीकालतस्य तथा स्वभावतया क्रमेण प्रतिक्षणमनंतभागहीनमनंतभागहीनं एतत् तात्रदायातं यावत् पश्चिमो भगवानर्हन् वर्द्धमानस्वामी ततः शारीरबलस्य धृतिबलस्य च विषमत्वात् विषमं प्रायश्चित्तं तथाचाह । संवछरेणावि न तेसि श्रासी जोगाण हाणी दुविहे बलंमि ।
याविधिजाइ अणोववेयानद्धम्मया सोहयए तएव ॥ भा० १४८ ॥
तेषामादितीर्थकरवर्तिनां साधूनां द्विविधे बले शारीरे बले धृतिबले च अत्यंतमुपचयप्राप्ते सति संवत्सरेणापि संवत्सरप्रमाणमपि तपः कुर्वतां न योगानां संयमव्यापाररूपाणां हानिरासीत् मध्यमतीर्थ करतीर्थ वर्त्तिनां द्विविधमपि बलं क्रमेणानंतभागहीनमनंतभागहीनम् पश्चिमतीर्थ करतीर्थवर्त्तिनामनंतहीनमतो मध्यमकानां संवत्सरप्रमाणं तपः कुर्वतां महतीयोगहानिरिति तेषाम ष्टमासिकमुत्कृष्टं तपःकर्म्म व्यवस्थापितं पश्चिमतीर्थकर तीर्थवर्त्तिनां तदपि कुर्वतां योगहानिरिति परमासिकमुत्कृष्टं तपःकर्म तेषां प्रवर्त्तितं तदेवमुक्तं प्रायश्चित्तवैषम्ये कारणं संप्रति तुल्यां विशोधिं प्रतिपादयति । जेयावीत्यादि ये चापि मध्यमतीर्थकर -
For Private and Personal Use Only
*-*K+K++****
पीठिका
॥ ४६ ॥