SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1931 अथ बंशावली प्रदर्शकसंशोधकयोः॥ अखिलबरकलानां मैथिलोनां सदा यः शतलखय-स-14 तौलाख्योस्ति मान्योन्ववायः॥अभवदवनिदेवस्तत्र झोपाधिरिज्यः सकलकमदचन्द्रः श्रोत्रियो "रा-| मचन्द्रः" ॥१॥ "नीलाम्बरो"ऽभूत्तनयस्तदोयस्तदीय आँखी"ति सभद्रशाखी ॥ "श्रीलालशर्मा" एतत आसुधा सत्कीर्तिचन्द्रोश्चितभालचन्द्रः ॥२॥ तत्तोको "रविनाथ" ईश इतवान्तत्सूननाऽऽ लोकितं श्रीमद्धोर "सदाशिवेन' विदुषां तुष्ट्य कृता टिप्पणी ॥ शाब्दन्यायवराटवोबुधकरि-श्री| केसरी राजते यः को तस्य “यशोधरस्य विदुषः शिष्येण काश्याम्मुदा ॥ ३ ॥ जमुनी-जजिवाल-स-| रोजविरोचनशास्त्रपयोधिसभादिपतेः ॥ तनयात्मजजेन धरापति कीर्तिधर"प्रतिपालितशास्त्रविदा ॥॥संशो०व०॥ पगलवाडान्ववायोद्भवो मैथिलो धरणिदेवोऽभव"द्भाइनाथो"महान् ॥ तनय (१) तनयाया आत्मजजस्तन ) (दौहित्रपुत्रणेत्यर्थः) -t6.POES-140-51 For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy