SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 16101309 Iॐॐ www.kobatirth.org 11 # 11 s. S. JHă, ॥ *॥ ल यात्राप्रकरणम् ॥ ६ ॥ विदेशगस्य लोकस्य स्वगृहागमनादिषु ॥ प्रयाणोक्तः प्रयाणः स्यात्प्रवेशोक्तः प्रवेशकः ॥ १ ॥ अथ पुष्करण्यादि खननद वसमाह ॥ वैशाखे श्रावणे माघे फाल्गुने मार्गकार्त्तिके ॥ पौषे ज्येष्ठे भवेत्सि वाप्याः कूपतडागयोः ॥ २ ॥ अथ तिथिविचारः ॥ एकादशी होतोया च तृतीया पंच सप्तमो ॥ प्रतिपद्दशमी श्रेष्ठा पूर्णिमा च त्रयोदशी ॥ ३ ॥ एतास्सितदलस्यैव भार्गवेन्द्विज्यवासरे ॥ दशमस्थे भृगोः पुत्रे जलखातः प्रशस्यते ॥ २ ॥ मृदुध्रुवक्षिप्रचरेषु लग्ने झषे घटे वा मकराभिधे च ॥ आप्पे विधौ सर्वजलाशयानां सदा समारंभमुसन्ति सन्तः ॥ अथ देवताघट्टन मुहूर्त्तमाह ॥ ध्रुवमृदुलघुवर्गे वारुणे विष्णुदेवे ॥ मरुददितिधनिष्ठे शोभने वासरे च ॥ त्रिदशम दन जन्मेकादशे शीतरश्मौ विवधकृतिरिहेष्टा चन्द्रतारानुकूले ॥ ६ ॥ सौम्यायने सिते पक्षे समये शुद्ध एव हि ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 10-61SD OF 6
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy