SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्य० ॥२९॥ ॐ A CIS-A2K N www.kobatirth.org शेषस्य मुहूर्त्तशक्तितः ॥ ४० ॥ त्ये च गुरौ यमे ॥ ३४ ॥ आग्नेय्यां भृगुजे ज्ञेयः शन पूर्वे क्रमाद्भवेत् ॥ वारराहुः सदा त्याज्यः प्रवेशे वामसंमुखः ॥ ३५ ॥ अथ यामार्द्धराहुविचारः ॥ इन्द्रवासव रुद्रे तोयेग्युत्तरराक्षसयामार्द्धमुदितो राहु मत्येवं दिगष्टके ॥ ३६ ॥ रात्रावसौ प्रतीचीतो भ्रमत्येवं न संशयः ॥ दक्षे भ्र पृष्ठ शुभो ज्ञेयो यात्रायां बुद्ध वादयोः ॥ ३७ ॥ अथ राहुयुक्त योगिनी-वलप्रशंसामाह ॥ पृष्ठे दक्षे योगिनी राहुयुक्ता 'यस्यैको शत्रुलक्षं निहन्ति ॥ श्रेष्ठं सर्वेभ्यो वलेभ्यस्तदेतत्संक्षेपोयं सर्वसारोभ्यधासि ॥ ३८ ॥ अथ ग्रहयोगेन यात्राविचारः ॥ यथा हि योगाढ्यमुतायते विषं विषायते मध्वपि सर्पिषा समम् । तथा विहाय स्वफलानि खेचराः फलं प्रयच्छन्ति हि योग संभवम् ॥ ३९ ॥ महीभृत योगवशात्फलोदयो, द्दिजन्मनामृक्षगुणैश्च जायते ॥ सतस्करादेः शकुनप्रभावतो, जनस्यकेन्द्र-त्रिकोणगाः सौम्या यालायां शुभदायकाः त्रिषडा "येषु ४०१० ५८ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 1-60 1.8-8 1962 र० ॥२९॥
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy