SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharva Shri Kailassagarsuri Gyanmandir Iमास्ते विभूमिजे। छूरिकावन्धनं शस्तं नृपाणां प्राग्विवाहतः॥ ८७॥ अथ राजाभिषेकः ॥ मैत्रशाककरपुष्यरोहिणी-वैष्णवाद्यतिसृषूत्तरासु च । रेवतीमृगशिरोश्विनोष्वपि क्ष्माभुजां सम-5 सभिषेक इष्यते ॥ ८८॥ विलग्नजन्मेशदशाधिनाथमार्तण्डधात्रीतनयैर्वलिष्ठेः ॥ गुर्विन्दशुक्रः स्फु-5 परदंशुजालैमहीपतीनामभिषेक इष्टः ॥ ८९॥ तारकाशशभृनोर्वले दिने सद्ग्रहस्य च तिथाव-5. रिक्तके। जन्मभानुपचये स्थिरोदये भूभुजां समभिषेक इष्यते ॥९०॥ * ॥ इति श्रीभाननाथदैवज्ञविरचित व्यवहाररत्ने संस्कारप्रकरणम् ॥S.S. J. ॥ ॥५॥ यः पण्डितो भवति तस्य विदेशयात्रा पात्राज्ञया समुचितार्य्यधनार्जनाय । तस्माद्वयं निखिलशास्त्रविचारदक्षा रक्षासु लक्षितगमस्य दिनं वदामः ॥१॥ अथ मासशुद्धिः ॥ मेष धनुपि सिंहे च यात्रा सौ-13 करव्यप्रदायिनो। खौ कर्कालिमीनस्थ दुःखदान्येषु मध्यमा ॥ २॥ अतिविशतिः॥ सितारे eSHA.Anird-1 -5---SHO: For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy