SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir - गर्भाष्टमेष्टमे वादे ब्राह्मणस्योपनायनम् । राज्ञामेकादशे मोञ्जीबन्धनं हादशे विशः ॥ ५८ ॥ अथ ।। ऋत्यकालविचारः ॥ आषोडशाद्धि विप्रस्य सावित्रीपतनं भवेत् । हाविंशतेस्तथा राज्ञश्च तुर्विंशतितो ? विशः॥ ५९॥ अथ गुरुशुद्धिः ॥ श्रेष्ठो गुरुस्त्रिकोणायहिसप्तस्थानसंस्थितः । ऋष्पाप्टतुर्यगं हित्वा मध्यमोन्येषु वेश्मसु ॥ ६० ॥ आये तृतीयभवने रि पुर ध्रयोर्वा दुःखं करोति नियतं विपदं च । जीवः। अन्त्यं चतुर्थदशमं प्रवदन्ति मध्यं भेमं करोति नियतं परिशेषराशौ ॥ ६१॥ अथानिटगुरुप्रतोकारमाह ॥ स्वोच्चे स्वभे स्वमेत्रे वा स्वांशे वर्गोत्तमे गुरुः। ऋष्फाष्टतु-गोपीष्टा नीचा-13 रिस्थः शुभोप्यसन् ॥ ६२॥ अथ रविशुष्टि विचारः ॥ श्रेष्ठारविस्त्रिदशलाभविपक्षसंस्थो मध्यो के महिपंचमगतो नवमे तथैव । जन्माष्टसप्तहिकान्त्यविनाशकारी सद्भिस्त्रिधा निगदिता रविशुद्धि-12 रेषा ॥ ६३ ॥ अथ मासशुद्धिः॥ नकादिकं समारभ्य यावत्र्यंशः शचेरपि। तावदेवोपनी-19 - - - - For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy