SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ice - - न्धम् ॥ ४५ ॥ अथान्नप्राशनम् ॥ षष्ठादियुग्ममासेषु शिशूनामन्नभोजनम् ॥ कन्यानां पंचमामासादयुग्मे भोजनम् हितम् ॥ ४६॥ द्वितीया च तृतीया च पंचमी दशमी तथा । त्रयोदशी, शिशोरन्नप्राशनेतिशुभा स्मृता ॥ ४७॥ शनिभौमदिनं त्यक्त्वा मृदुक्षिप्रचर- वे । गोकन्यायुग्ममोनांशे शिशुरद्यात्सिते दले ॥४८॥ अथ शिशोराद्यक्षौरमाह ॥ सुरासुरगुरोः शुद्धिवेदोवत-3 प्रक्रियापि च शिशूनां प्रथमक्षारे चिन्तनीया न कुलचित् ॥ १९॥ तृतीयाविषमे वर्षे त्यक्तचैत्रोतरायणे। सत्तिथौ शभवारे च क्षौरमाद्य हितं शिशोः ॥५०॥ शाकोपेते विमैत्रे च मदक्षिप्रचरक्षके। क्षौरमाद्य शिशूनां सज्जन्ममासादिकं विना ॥ ५१॥ अथ नित्यक्षौरविधिः ॥ क्षौरं है भार्गववासरे शुभकरं वारेथ जीवस्य च कर्त्तव्यं वुधसोमयोरतिशयं भूतातिरिक्तेतिथौ । भुक्ताभ्यक्त निरासनैश्च समरयामान्तरप्रस्थितैः ॥ स्नातैन्नी नवमेहनीति विवुधाः संयोनिशायां जगुः ॥ ५२ ॥ CtrocirstbortraitSH-00 SHEEES For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy