SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20-0 -85- हयाम्यायने हरौ सुप्ते सर्वकर्माणि वर्जयेत् ॥६०॥ अथ मन्वादियुगादिविचारः ॥ मन्वादयो । युगाद्याश्च रविसंक्रान्तयोऽपि च ॥ मासान्ताश्च परित्याज्या व्रतादिशुभकर्मसु ॥ ६१॥ अश्वयुक्शकनवमी द्वादशी कातिके तथा ॥ तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ १२॥ फाल्गनस्याप्यमावास्या पौषस्यैकादशो सिता ॥ आषाढस्यापि दशमी माघमासस्य सप्तमी ॥६३॥ पुनांद्रे ष्टमी कृष्णा तथाषाढी च पूर्णिमा ॥ कार्तिकी फाल्गुनी चैत्री ज्यैष्ठीपंचदशी तथा ॥ ६ ॥ एते मन्वादयः प्रोक्ता गर्गादिमुनिभिः पुरा ॥ युगादिकं च यत्प्रोक्त तद्ददामि पृथक् पृथक् ॥६५॥ जैशाखशुक्लपक्षे च तृतीयायां कृतं युगम् ॥ कार्तिक शुक्लपक्षे तु त्रेता च नवमेहनि ॥६६॥ हापरश्च त्रयोदश्यां कृष्णे भाद्रपदस्य च ॥ माघस्य पूर्णिमायान्तु घोरं कलियुगन्तथा ॥ ६७ ॥ अ-17 थोत्यातविचारः ॥ दिशान्दाहे समुत्पन्न ग्रहणे चन्द्रसूर्ययोः ॥ धूलिपाते च निर्घाते धूमपाते 5-06.11.3-9-41.6-08-D --6DATE ECE For Private and Personal Use Only
SR No.020931
Book TitleVyavahar Ratnam
Original Sutra AuthorN/A
AuthorBhanunath
PublisherBhanunath
Publication Year
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy