SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वैयाकरणसिद्धान्त परमलघुमंजूषा में उद्धत स्रोत सन्दर्भ यन् मासेऽतिक्रान्ते दीयते तस्य मास पश्लेषिकम् अधिकरणम् । मासिकं धान्यम् । साध्यत्वेनाभिधीयते । प्रश्रितक्रमरूपत्वात् यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याद्यः सर्वस्य कटुरेव सः ॥ द्र० पाटि० यावत् सिद्धमसिद्ध वा सा क्रियेत्यभिधीयते ॥ www.kobatirth.org रामेति द्व्यक्षरं नाम मानभंग: पिनाकिनः । रुच्यर्थानाम् । रूढ़ियोगार्थम् अपहरति । लः कर्मरिण० । लटः शतृशान चौ० । 'लवणमेवास भुङ्क्त' इत्यादौ प्राचुर्यार्थकस्य 'घट एव प्रसिद्धः' इत्यादौ ग्रप्यर्थकस्य, 'क्वेव भोक्ष्यसे' इत्यादौ असम्भवार्थस्य च तस्य सत्त्वम् । ( परोक्षे ) लिट् । लेटोssाटौ । लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्नहि तत्र चोदना । व्यवस्थितिस्तेषु विवाहयज्ञसुराग्रहैरासु निवृत्तिरिष्टा ॥ वाचकत्वाविशेषऽपि नियमः पुण्यपापयोः ॥ विधिरत्यन्तमप्राप्ते नियम: पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते ॥ विभाषा । द्र० पाटि० वाप० ३८१ अज्ञात पा० १.४.३३ न्याय पा० ३.४.६६ पा० ३.२.१२४ ग्रज्ञात पा० ३.२.११५ पा० ३.४.६४ सन्दर्भ भागवत पुराण ११.५.११ वाप० ३.३.३० तंत्रवार्तिक १.२.३४ पा० २.१.११ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ४४७ पृष्ठ ३६८ ५७ १४० ३४ ३५२ ४२६ १३३, १३५, १६६, १६७, २४२, २६३ २६५ २३१ २४६ २५३ २३५ ४२ ३६ ४११
SR No.020919
Book TitleVyakaran Siddhant Param Laghu Manjusha
Original Sutra AuthorN/A
AuthorNagesh Bhatt, Kapildev Shastri
PublisherKurukshetra Vishvavidyalay Prakashan
Publication Year1975
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy