SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैयाकरणसिद्धान्तपरमलधुमजूषा में उद्ध त सन्दर्भ ४४३ सन्दर्भ स्रोत पृष्ठ २१२ ३३४ ८५ ३४६ ३५३ ४०० तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नअर्थाः षट् प्रकल्पिता: ॥ द्र० पाटि० तथाऽयुक्तम्। पा० १.४.५० तस्मिन्। पा० १.१.६६ तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु यत् । - दुर्गासप्तशती ५.१२६ तात्स्थ्यात्तथैव ताद्धात् तत्सामीप्यात्तथैव च । तत्साहचर्यात् तादर्थ्याज् ज्ञया वै लक्षणा बुधैः ।। अज्ञात तादर्थचतुर्थ्यां दानकर्मणो गवादेः सम्प्रदानार्थत्वेऽपि दानक्रियायास्तदर्थत्वाभावेन चतुयन्तार्थस्य दानक्रियायामन्वयानापत्त्या कारकत्वानापत्तिः । द्र० टि० तिङ अतिङः। पा० ८.१.२८ तिङ -समानाधिकरणे प्रथमा । महा० (वातिक) २.३.४६ तेजो वै घृतम् । अज्ञात देवांश्च याभिर्यजते ददाति च। अज्ञात धातुः पूर्वं साधनेन युज्यते पश्चादुप- महा० ६.१.१३५ सर्गेण । धातुनोक्तक्रिये नित्यं ____ कारके कर्तृतेष्यते ॥ द्र० पाटि० धातोः साधनयोग्यस्य __ भाविनः प्रक्रमाद्यथा। धातुत्वं कर्मभावश्च तथाऽन्यदपि दृश्यताम् ।। वाप० २.१८६ नक्षत्रं दृष्ट्वा वाचं विसृजेत् । अज्ञात नज । पा० २.२.६ नजिवयुक्तमन्यसदृशाधिकरणे तथा- परिभाषेन्दुशेखर, परि० सं० ७५ ह्यर्थगतिः। न पदान्त०। पा० १.१.५७ न वै तिङन्तान्येकशेषारम्भम्प्रयोजयन्ति । द्र० पाटि० न सोऽस्ति प्रत्ययो लोके : यशब्दानुगमाइते । ३१६ ३१० ११8 ३१६ २०३ २१८ २०६ १२१ For Private and Personal Use Only
SR No.020919
Book TitleVyakaran Siddhant Param Laghu Manjusha
Original Sutra AuthorN/A
AuthorNagesh Bhatt, Kapildev Shastri
PublisherKurukshetra Vishvavidyalay Prakashan
Publication Year1975
Total Pages518
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy