SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४२) न-न-न-न-पर लघु लघु-गुरु- चरणो रमयति यतिमपि मणिगुया निकरः ॥४४॥ (अन्वयः) प्रतिचरण चरमविनिहितगुरुकः वसुतुरगविरतिम अनुसरति तथा न-न-न-न-पर-लघु लघु-गुरुचरण:मणिगुणनिकरः यतिमपि रमयति ।। ( टीका ) यदि प्रतिचरणं चरमे:- अन्ते विनिहित:= कृतः गुर्यस्मिंस्तथाभूतः प्रष्टसु सप्तसु च विरामं प्राप्नोति तथा एवम् नगणचतुष्ट्यात्वरी लघुद्वयसहितो गुरुर्येषु तादृशाश्ररणाः पादा यस्य स ' मणिगुणानिकरः' यति परित्यक्तमुखदुःखादिभेदभावमपि रमयति- प्रसादयति । भत्र परार्जुन कस्याश्चिज्ज्ञातयौवनाया नवोदायाचरणगृहीतमनूपुराया: केली गुहदेहली मभ्युपेतायाः स्वात्मानं प्रति पतिमनोभावमात्रष्टुं सुरतप्रारम्भे नकारस्तद्वय पारं विफलयन्त्याः क्षणे मन्दं क्षणे सत्वर - मभिगच्छन्त्याश्चरणस्थ मणिगुणनिकरोऽपि व्यज्यते, अत्र पक्षे म न न न परौ= नहि नहि नहि नहीति निषेधोधक लघुलघु प्रतिसस्वरौ ( मेलोत्कण्टया) गुरु = मन्दतरौ लेनापारवश्येन मन्धरौ चरणौ यस्मिन्नेवम्भूतो मणिगुणनिकरो यति जितेन्द्रियमपि रमयतीत्यादिरीत्याऽर्थो बोध्यः । मत्रं श्लोके प्रतिचरणम् (iii) इत्येष स्वरन्यासः । क , (प्रति०) वसु-तुरग विरत्तिम्= अष्ट- सप्त- विरामन् । तथा किश्च । स्पष्टमदुतम् ॥ For Private And Personal Use Only
SR No.020917
Book TitleVruttabodh
Original Sutra AuthorN/A
AuthorShwetambar Sadhumargi Jain Hitkarini Samstha
PublisherShwetambar Sadhumargi Jain Hitkarini Samstha
Publication Year1929
Total Pages63
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy