SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२७) (प्रति०) ते वंशस्थोक्ताः प्रथमे आदिमाः। सत्काव्यरत्नाकरमन्धनोद्धरा:= सत्काव्यच्यसमुद्रमथनयत्ववन्तः । ब्रुवते कथयन्ति ॥ (भाषा) यदि वंशस्थ छन्द के प्रत्येक चरण का पहला अक्षर गुरु हो तो इन्द्रवंशा छन्द कहलाता है ।॥ ३०॥ प्रभावती तुर्ये तथा प्रतिचरणेऽन्तिमेऽक्षरे, यस्यां भवेद्विरतिरतीय सुन्दरी। मान्या स्मृता त-भ-स-ज-गैः प्रभावती, - सेयं महाकविकुलचक्रवर्तिभिः॥३१॥ (अन्वयः) यस्यां प्रति चरणे तुर्थे तथा अन्तिमेऽक्षरे अतीव सुन्दरी विरतिः भवेत, त-म-स-ज-गैः सेयं पगावती महाकवि-कुल-चमतिभिः मान्या स्मृता ।। (टीका) यस्यो अनि नामाविषय चतुर्थ एवमन्तिमेऽक्षरे श्रवणसुखाऽऽ वहां पतिर्भवेत, तगा-भगण -सगण-जगणैर्गुरुणा चोपलक्षिता (युक्ता)सेयं प्रभावती महाकविजनमान्यैः पण्डितवर्यान्या-माननीया स्मृता-निश्चितेत्यर्थः । अत्र प्रतिचायाम--- (Sss||SIsis) इत्येष स्वरवर्णन्यासः ॥ (प्रति०) तुर्य= चतुर्थे ! प्रतिचयो प्रतिपादम् । (१). इत्यम्भूतलक्षणे ' इत्यनेन दृतीयाऽत्र , एघमीदशस्थलेष्वम्यवापि। For Private And Personal Use Only
SR No.020917
Book TitleVruttabodh
Original Sutra AuthorN/A
AuthorShwetambar Sadhumargi Jain Hitkarini Samstha
PublisherShwetambar Sadhumargi Jain Hitkarini Samstha
Publication Year1929
Total Pages63
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy