SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (अन्वयः) यदि चेत् प्रथमे तृतीयके च चरणे प्रथमम् अक्षरं न आहितम् , तदा कवयः द्रुतविलम्बितमेव आता हरिणीप्लुतां ब्रुवते । (टीका) यदि चेद् द्रुतविलम्बितस्य प्रथमे तथा तृतीये चरणे प्रथमाक्षरं न पाहितम् = नोपात्तं (न पठित) स्यादर्थात् प्रथम-तृतीयपाइयोराद्यमक्षरमनुक्त्वा यदि द्रुतविलम्बितं पठ्यते तदैतद्रुतविलम्बितमेव कवयः प्रशस्ता हरिणीप्लुतां वदन्ति ॥ (प्रति०) तृतीयके= तृतीये । ब्रुवते वदन्ति । पाहतां प्रशस्ताम् । व्याहृतान्प्रन्यानि ॥ (भाषा) यदि दुतविलम्बित छन्द के पहले तथा तीसरे चरण से पहला अक्षर हटा दिया जाय तो उसको हरिणीप्स्तुता छन्द कहते हैं ॥ २८॥ वंशस्थ चतुषु पादेषु जतौ ज-ौ यदा, यतिश्च धाणेषु तुरङ्गमेष्वपि । कवीन्द्रचूडामणिचुम्बिताधिभि. स्तदा तु वंशस्थमुदीर्यते बुधैः ॥२९॥ (अन्वयः) यदा चतुर्पु पादेषु ज-तौ ज-रौ, बाणेषु तुरङ्गमष्वपि यतिश्च. तदा नु कनीन्द्रचूडामणिचुम्बितातिभिः बुधैः वंशस्थम् उदीर्यते । For Private And Personal Use Only
SR No.020917
Book TitleVruttabodh
Original Sutra AuthorN/A
AuthorShwetambar Sadhumargi Jain Hitkarini Samstha
PublisherShwetambar Sadhumargi Jain Hitkarini Samstha
Publication Year1929
Total Pages63
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy