SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमं लघु षष्ठं च, गुरु सर्वत्र निश्चितम् । युग्मयोः पादयोः पद्ये, सप्तमं च तथा लघु ॥७॥ (अन्वयः) पद्ये सर्वत्र पञ्चमं लघु षष्ठं च गुरु तथा युग्मयोः पादयोः सप्तमं च लघु निश्चितम् ॥ (टीका) पद्यनामके छन्दसि सर्वेषु पादेषु पञ्चममक्षरं लघु षष्टं गुरु तथा द्वितीयचतुर्थपादयोः सप्तमं च लघु नियतमित्यर्थः। (प्रति०) निश्चित नियतम् । युग्मयोः द्वितीयचतुर्थयोः । स्पष्टमितरत् । (भाषा) पद्यछन्द के भी चारों चरणों का पांचवाँ अक्षर लघु तथा छठा गुरु ही रहता है किन्तु केवल दूसरे और चौथे चरण का सातवाँ अक्षर लघु होता है ॥ ७ ॥ मात्रावृत्ति. आर्या. प्रथमे तथा तृतीये,बादश मात्रा भवन्ति यदि पादे। अष्टादश द्वितीये, तुर्ये चेत् पश्चदश साऽऽर्या ॥८॥ (अन्वयः) यदि चेत् प्रथम तथा तृतीय पादे द्वादश, द्वितीयेऽष्टादश, तुर्ये पञ्चदश मात्रा भवन्ति सा आर्या ॥ (टीका) यदि चेत् प्रथम-तृतीयचरणयोद्वादश, द्वितीयेऽष्टादश तथा चतुर्थे पञ्चदश मात्रा: लघुगुरुसंकलनया मात्रिका: स्वावजा पन्ते (तदेति शेवः) सा आर्यानगम्नी वृत्तिरित्यर्थः । For Private And Personal Use Only
SR No.020917
Book TitleVruttabodh
Original Sutra AuthorN/A
AuthorShwetambar Sadhumargi Jain Hitkarini Samstha
PublisherShwetambar Sadhumargi Jain Hitkarini Samstha
Publication Year1929
Total Pages63
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy