SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि- रग्गीन० सुरैः सवर्णितसयंगीतो इति पाठे तु सर्वांगीणो विकः, मथुरायां नगर्या यवनो नाम राहो जा, तेन राज्ञा यमुनाचक्रनगरस्योद्याने कायोत्सर्गस्थो दंडनामा विख्यातयशा यतिवृष्टः, तेन पा. | पिना बाणैर्हतो मृतोतकृत्केवली जातः, देवाः समागताः, शक्रेण भापितो यदि प्रव्रज्यां गृह्णासि त. दा मुंचे, नान्यथा, प्रपद्य यवन एवमन्निग्रहं ललौ, यावदेनं उषिघातं स्मरिष्ये तावन्न नोदयेऽर्धभुक्तमपि त्यध्ये प्रति स यवनो न सदा भुक्तः ॥ ६१ ॥ ६ ॥ आसीसु० ॥ धीधणि गया श्व बु. जुदितया दामया वधधीबुधिस्तया धणियमत्यर्थ बहकदः, साकेतपुरे कीर्तिधरनृपः सहदेवी राझी, तयोः पुत्रः सुकोशलः, पितृन्यां निष्कासितः स प्रव्रजितः, मासदपणपारणे मातृव्याच्या भदितः ॥ ६३ ॥ ॥ ६४ ॥ नो० रयणी रजन्यास्तिसृन्निः प्रहरैरिति शेषः, नब्बुंकी शिवा, नऊयिन्यां सुहस्तितो नलिनीगुटमं श्रुत्वा सुभद्राश्रेष्टिनीसुतोऽवंतिसुकुमालो मातृनार्याननुमतावपि प्रव्रज्य मसाणे भत्तं पञ्चकिऊण नि, लोहियगंधेण सावचा शिवा यागया, पढमे जन्नुगाणि, बीए ऊ. रू, तश्ए पोर्टे, कालगन, पुष्फाश्वुठी सवाथी न पवश्या, गुषिणी एगा नियत्ता, तत्पुत्रकारितं देवकुलं महाकालं ॥ ६५ ॥ ६६ ॥ For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy