SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि | घु दारु ॥२॥ चोरि० किढिडे किरिस्त हे नत्सवदिने राझो लब्धप्रसादा गोष्टी, चौरास्तन्मध्ये, | पूर्व गृहीतादत्तादाननियमपुरुषवर्ज सर्व प्रविष्टास्तद्गृहं, तैर्मुषितं, तया तु तैरझातया ते पादेषु म यूरपिचेन चित्रिताश्चिह्निताः, प्रगे तया राझो निवेदिते झाता दंमिताश्च, तरस्तु पूजितः ॥ ६ ॥ रका दोषप्रचुरं ॥ ७ ॥ जाव आवहति धारयति ॥ ७ ॥ र३० काम० काममर्पण दष्टा इति संबंधः, युगेन, संकटपो मनसा संकल्पनं, विषयाः शब्दादय एव विलं, मदा एव मुखानि यस्य तेन, याज्यत्वेन लौव निर्मोकः सर्पकंचुको यस्य, सर्पोऽहंकारविशेषः, विनश्यति, उस्सहमावहतीति उस्सहं, तच्च तद्विषं च नोगैकाग्रतारूपं तेन ॥ ५ ॥ १० ॥ लब लबको नीषणो नरकः, अथवा षष्ट्यां पृथिव्यां तृतीयप्रस्तटे लबकाख्यो नरकावासः, कामेन स्त्रीणामपि तत्र गमनादिति स प्रदर्शितः, नव्यसनं ॥ ११ ॥ कामा० मगधासु गोबरग्रामे गौशंखी कौटिविकः, तेनासन्नभमग्रामे बहिरपत्यं दृष्ट्वाऽपुत्रत्वाद्गृहीतं वर्धितं च, तन्माता चंपायां चौरैर्विक्रीता वेश्या जाता, स तत्र यौवने तां गबन् गोवत्सरू| पदेवीसंकेतेन मातरं झात्वा पृष्ट्वा विमोच्य प्राणायामां दीदा जग्राह, स वैश्यायनर्षिः कूर्मग्रामे For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy