SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि- बाराह० दपकस्य आराधनाप्रत्ययं निरुपसर्गप्रत्ययं च करेमि कानस्सग्गं नस्सासा २५६ ॥ ४ ॥ का पञ्च० तं दपकं ते गुरवः ॥ ४५ ॥ अहवा० स साकारं नवचरिमं करोति ।। ४६ ।। श्रारा कलुषं पापं तदेव कलः कर्दम तन्निवारणाय यष्टिं ॥ ५५ ॥ कुग्रह एव प्रकर्षण रूढं मूलं यस्य भावयव ॥ ५३ ॥ सुवि० हितचिंतकः ॥ ५५ ॥ नन मोहोऽझानं तेन प्रौढीकृतं शोभनकर्मणामतिशयेन शल्यं, दमय इंडियमृगेंद्रान मुनींसंदोहसंनिंदितान् ॥ १६ ॥ निवा० निर्वाणसुखस्यापायान् , वि. स्तीर्णो नरकादिषु दारुण आसमंतात् पातः पतनं पाको वा स्वविपाको यैः, विषयतृष्णायाः सदा सहायान ॥ १७ ॥ काले मरणेऽप्राप्नुवति श्रामण्ये सावशेषिते ॥ १७ ॥ मिय० स्वतृष्णया हेतुनूतया मृगतृष्णानिस्तोयं मन्यंते, तथैव मिथ्यात्व मूढमनसो जीवाः कुधर्मात् सौख्यानि मन्यते ॥६॥ पाव० तुरमिण्यां नगर्या यझफलपृचकदत्तवत् ॥ ६ ॥ मा० मा कार्षास्वं, यस्मात्कारणात् ॥ ६३ ॥ नावा० भावानुरागरक्तः प्रेमानुरागरक्तः स्वगुणानुरागरक्तः ॥ ६४ ॥ दंस० दर्शनब्रटो यः स व्रष्ट एव, चरणज्रष्टस्तु न परिष्टो नवति, दर्शनमनुप्राप्तस्य पर्यटनं नास्ति संसारे ॥ ६५ ॥ कला० नाघ| ति अमूल्यमित्यर्थः ॥ ६७ ॥ विङा० निवृत्तिर्विद्या पुनरनक्तिमतः किं सेत्स्यति? अपितु न ॥१॥ For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy