________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि-| कस्योपपातः, निश्चयाउत्कृष्टतो नवानंगीकृत्य सप्तमे भवे सेत्स्यति स श्रावकः ॥ ॥ श्य पर्य
तसमयेऽपि सर्वविरतेग्नंगीकरणात् बालं अनशनप्रतिपत्तेश्च पंडितं वालं च तत्पंमितं च बालपंमितं नवति मरणं अर्हबासने भणितं, तोऽनंतरं पंडितं पंडितं मरणं सुसाधुमरणं वक्ष्ये संक्षेपेण ॥१०॥ एतद्ग्रंथकारवचनं यदेव चानेन भणितुमिष्टं तदेव दपक एव गुरुविज्ञप्तिहारेणाह-छा० अभिलषामि प्रतिपद्ये नदंत इति गुरुप्रति विझपयति उत्तमार्थ अनशनप्रतिपत्तिं कर्तुमनिलपामि, त मिबन्नहं किं करोमि ? प्रतिक्रमामि सामान्येन पापेभ्यो निवर्ते सर्वस्मादसन्मार्गात, पुदि अन्नाणयाए इत्यादि पंचदशभिर्हेतुभिः प्रतिपन्नादसन्मार्गानिवर्ते सन्मार्ग प्रपद्ये, प्रतिक्रमणे भणितेऽपि त्रिकालविषयमाह
अतीतं पापव्यापार निंदागरिहा मोही इत्यादिप्रकारेण प्रतिकमामि, अनागतं सावद्यारंनं परिहरणावारणानियत्तीय श्यादिजेदेन प्रतिक्रमामि, प्रत्युत्पन्नं वर्तमानकालभाविकर्मवंधं प्रतिचरणा विधानेन प्रतिक्रमामि, किंवरूपं प्रतिक्रमामि? कृतं पापमात्मना प्रतिक्रमामि, कारितमन्येषां हस्ते. न तदेव प्रतिक्रमामि अनुमोदितं यत्त्वया शत्रुहननादि, जव्यं कृतमिति वदनं तत्प्रतिकमामि, त
For Private and Personal Use Only