SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ववि-| रय० नरकगतिगमनरोधं, गुणानां दांत्यादीनां च संदोहः समुदयो यत्र स तथा तं, प्रकर्षवंतो वा. | धोका दिनः प्रवादिनस्त्रिषष्ट्यधिकत्रिशतानां संख्योपेताः, निःशब्दस्य निषेधार्थत्वात् तैः प्रवादिनिन दो| भ्यत इति प्रवादिनिःदोन्यस्तं प्रवादिनिःदोन्यं, नवगुप्तिरचनारुचिरकवचकवचितत्वेन निर्जितः प्र. तिहतो नाशं नीतो मन्मथयोधः कामसुन्नटो येन स तथा तं धर्म शरणं प्रपद्येऽहं ॥ ४ ॥ कृतधमशरणः पुनस्तस्यैव चारित्रश्रुतरूपस्य निध्युपमया नमस्कारमाह-नासुर नास्वरगतिहेतु वाचा. रित्रधर्मस्य नास्वरः शोभनो वर्णः श्लाघा 'देवावि तं नमसंतीत्यादि' गुणोत्कीर्तनरूपो यस्मात्स सुवर्णः, सुंदरा मनोझा इति कर्तव्यत्रियाकलापैश्चित्रा श्वामिगदिदशभेदरूपा रचना परिकल्पना तस्या यथावसरमलंकरणादलंकारः सुंदररचनालंकारः, गौरवहेतुत्वात् गौरवं. महान? माहाम्यवि. शेषो यस्य स महाघः, ततो इंदः, श्रुतधर्मपक्षे तु 'सुयधम्मो सनान ' इति वचनात्, श्रुतं छादशांगं तत्र नास्वरझानिन्निः केवग्निनिरुक्तत्वात् भास्वरं, शोनना वर्णा अदराणि यत्र तत्सुवर्ण, त | तः सुवर्णानामदाराणां या सुंदरा रचना प्रदपंक्त्या विरचनं, तस्य हात्रिंशत्सुत्रदोषपरिहारेणाष्टगुणा| लंकरणेन चालंकारो विवृषणं, सुवर्णसुंदररचनालंकारस्तस्माच गौरवो गुरुत्वं, तथा एकैकस्यापि सू. For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy