________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[वि.] षो येषां ते तथा ज्ञानादिनिरेव ज्ञानदर्शनचारित्रः शिवसुखं साधयति ये ते शिवसुखसाधकाः, ते ठीका एवंविधाः साधवो मम शरणं भवंतु ॥ ३१ ॥ साधव एव ये प्रत्यक्षज्ञानादिसंपडुपेतास्तान् सार्वगा थया याद - केव केवलमसहायं मत्यादिज्ञानानपेयं सर्वऽव्य सर्व पर्यायादिविषयं ज्ञानं विद्यते १२ येषां ते केवलिनः पवधिर्मर्यादा रुपिव्येषु परिछेदकतया प्रवृत्तिरूपा तडुपलक्षितं ज्ञानमप्यवधि, परमश्चासावधिश्च परमावधिः, स च क्षेत्रतो लोकप्रमाणासंख्येयालोकाकाशखं प्रमाणः, का लतोऽसंख्येयोत्सर्पिएयवसर्पिणी विषयः, द्रव्यतो रूपिद्रव्यप्रभृति यावत् परमाणुदर्शी, भावतः सामान्येनानतपर्याय परिवेदको विशेषतः परमाणोरपि चतु पर्यायनिर्णयकारी, परमावधिश्वावश्यमंतर्मुहूर्तेन haa भवति, तद्योगात्साधवोऽपि परमावधयः, उत्कृष्टावधिसाधुन एनेन जघन्य मध्यमावधयोऽयंत
विता ज्ञेयाः, विपुला मतिर्येषां ते विपुलमतयः, ऋचापि विपुलमतिभनेन जुमतयोऽप्यंतनविताः, एतौ च मनुष्यक्षेत्रांतर्वर्तिसंज्ञि पंचेंद्रियमनोद्रव्यविषयौ श्रुतं कालिकोत्कालिकांग प्रविष्टादिलदाणं धरंति योग्य शिष्यप्रदानेन तस्यावस्थितिं कुर्वेतीति श्रुतधराः प्रवचन व्याख्यान निपुणाः ते एताः श्रुतधरा याचार्या उपाध्याया जिनमते जिनशासने ये आचार्योपाध्यायाः, एतेन मु
For Private and Personal Use Only