SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ( १६० ) - - - -- - - येषुदेशेषु साधवो धर्मदीपकाः । नामापितेषु धर्मस्यज्ञायतेनकुतःक्रिया ॥ १३॥ धर्मकुर्वतिर दंतिवर्द्धयंतिसुमेधसः । कथंनवंद्याविश्वस्य सा धवो धर्मवेधसः ॥ १४ ॥ करणकारण संम तिनिस्त्रिधा वचनकायमनोभिरूपार्जयन् । क थमपीह छन्नं छनचेतसां मुनिजनोजनिपूज नन्नाजनम् ॥ १५ ॥ अपगतोपि मुनिश्चरणा इशिस्थिरतरःसुतरांपरिपूज्यते । छन्नमतर्मह तां बहुमानतः परिणतिश्चरणेपि भवदिति ॥ १६ ॥ साधुश्चारित्रहीनोपि समानोनान्यस धुनिः । भग्नोपि शातकुम्भस्य कुम्भोमृत्स्ना घटैरिव ॥ १७ ॥ यद्यद्यदुःखमास्वाम्यादनुष्ठा नंन द्रश्यते। केषां चिनावचारित्रं तथापिन विहन्यते ॥ १८॥ सातिचारचरित्राश्च कालेत्र किल साधवः। कथितास्तीर्थनाथेन तत्तथ्यंक थमन्यया ॥ १९ ॥ कालादिदोषात्केषां चिद्य लीकानिविलोक्यये सर्वत्रकुरुतेनास्थामात्मानं वंचयंतिते ॥ २० ॥ वहंति चेतसाद्वषं वाचा गृतिदूषणं । अनम्रकायाः साधूनामधमाद निद्विषः ॥ २१ ॥ इहैवानिष्टाः शिष्टानां मृ तायास्यंतिदुर्गतिं । द्राधयिष्यंति संसारमनन्तं क्लिष्टमानसाः ॥ २२ ॥ इदं विचित्यातिविवि क्तचेतसा यमेव किचिजुणमल्पमंजसा। विलो क्यसाधुंबहुमानतः सुधीः प्रपूजयेत्पूर्ण मिवा - - - - - - - - - -
SR No.020913
Book TitleViveksar
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1878
Total Pages237
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy