SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [अयोध्या'वृत्तिं कामपि मानुषीमभिनयन्वीराग्रयायी प्रियाम् । कल्याणी तु वनीमनीनयदहो कस्याप्यमृष्यन्वचो मेदिन्यामवलोकितः किमपरो मानी पुमानीदृशः ॥ ४८ ॥ वस्तुतस्तु गातुं क ईष्टे श्रितरामभद्रान् गणान् गुणानां गणनादरिद्रान् ।। प्राचेतसाद्याः कवयोऽनवद्या यदेकदेशाकलनेऽपि नेशाः ॥४९॥ रामरूपीत्यर्थः । श्रीपतिलक्ष्मीपतिः, अविरतं संततं "सततेऽनारताश्रान्त-संततावि. रतानिशम्" इत्यमरः । लक्ष्मी वक्षसि हृदये बिभ्रत् धारयन् सन्नपि । 'डुभृञ् धारणपोषणयोः' इति धातोः शतृप्रत्ययः । “नाभ्यस्तात्-" इति नुमभावः। भगवता हि अवतारे धृते सत्यपि लक्ष्म्या न कदाचिदपि विरह इति द्योतनार्थमविरतशब्दः । तदुक्तं रामायणे-"राघवत्वेऽभवत्सीता विष्णोरेषाऽनपायिनी" इति। कामप्यनिर्वाच्यां मनुष्यस्येयं मानुषी तां वृत्ति वर्तनमभिनयन् अनुकुर्वन्, वीराप्रयायी वीरश्रेष्ठः रामः, कस्यापि अपरिचितस्यानधिगतगुण-शीलस्य, किमुत सच्छील-सद्गुणयुक्तस्य महत इत्यपिशब्दखारस्यात् । वचः अपवादरूपं भाषणं, अमृष्यन् असहमानः सन् । 'मृषु सहने' इत्यस्मात् लट: शत्रादेशः। कल्याणी पातिव्रत्यादिकल्याणगुणविशिष्टां प्रियां सीतां, तुरप्यर्थकः। प्रियामपि सीतामित्यर्थः। वनीमरण्यं अनीनयत् प्रापयामास । 'णीञ् प्रापणे' इति घातोर्णिजन्तालुङ् "णि-धि-दु-" इत्यादिना चङ् । तस्मात् अहो ! ईदृशः यस्यकस्यापि वचनमसहमानः मानी अभिमानयुक्तः पुमान् अपरोऽन्यः मेदिन्यां पृथिव्यां, अवलोकितः दृष्टः किम् ? केनापीति शेषः । अपि तु नैवेत्यर्थः । एतेन यदा श्रीरामचन्द्रः सीतां वनमनयत् तदा स राज्याधिरूढ आसीत् । तदैव च केनचिद्रजकेन रावणसदनस्थितसीतायाः पुनः स्वीकारसंबन्धेन दत्तं दूषणमसहमानः सीतां तत्याज। एवमेव राज्यको पुंसा प्रजानुरञ्जितव्या, लोकानां संकटानि परिहर्तव्यानि, स्वकीयोदात्ताचारेण च लोकाः सन्मार्ग प्रवर्तयितव्याः । अन्यथा लोके अनाचारः लोकानां मनःकालुष्यं च स्यात्, तेन च कालान्तरेण राज्यक्रान्त्यादिरूपानर्थपरंपरा प्राप्नुयादिति सूचितम् । तदुकं मनुना-"मोहाद्राजा खराष्ट्रं यः कर्षयत्यनवेक्षया । सोऽचिराद्भश्यते राज्याज्जीविताच सबान्धवः ।" इति । भगवता श्रीकृष्णेनाप्येतदेव ज्ञापितम् । तथाहि-"यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनु वर्तते” इति “यदि ह्यह न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥” इति च । शार्दूलविक्रीडितम् ॥ ४८ ॥ वस्तुतस्त्विति । सत्यतया विवेचिते सतीत्यर्थः । गातुमिति । श्रितः आश्रितः रामभद्रः श्रीरामचन्द्रो यैस्तानू रामचन्द्राधिष्ठिता For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy