________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
विश्वगुणादर्शचम्पू:
[ भूलोक
किंचमांधाता च भगीरथश्च सगरो मान्यः ककुत्स्थो रघुः
पूरुः सोऽपि पुरूरवाः स च शिबिः पुण्यश्च रुक्माङ्गदः॥ वैदेहो नहुषश्च हैहयपतिर्वीरो ययातिनलः पार्थश्चेति नृपाः प्रशस्तयशसः प्रादुर्बभूवुन किम् ॥ २९ ॥
ननु राम-कृष्णयोरीश्वरावतारत्वाद्दशरथस्य च रामपितृत्वायुक्तमेव तथाविधत्वं, किंतु तावता सर्वेऽपि तादृशा एवेति न शक्यं वक्तुमित्याशङ्कय समाधत्ते-मांधातेति मांधात्रादयो युगान्तरभवा नृपाः ज्ञातव्याः । एतेषां पुण्यचरितानि श्रीमद्भागवते भारते च विद्यन्ते विस्तरतो वर्णितानि । तत्र भागवते नवमस्कन्धे यथा-मांधाता हि सूर्यवंशीयो युवनाश्वनाम्नो राज्ञः पुत्रः । अयं च खपितुः कुक्षि भित्त्वैवोत्पन्नः तदा च स्तन्यार्थी रुरोद । तद्रोदनं श्रुत्वा युवनाश्वश्चिन्तयामास-"कं धास्यति कुमारोऽयं स्तन्यं रोरूयते भृशम्” इति । तदा कृपया इन्द्रेणैवमुक्त्वा रक्षितः"मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात्" इति । अस्यैव त्रसदस्युरितीन्द्रेणान्यदपि नामाकारि । तथानेन खप्रौढे वयसि खपराक्रमात् सर्वाञ्शत्रूनिर्जित्य सार्वभौमत्वं संपादितम् । यज्ञादिपुण्यकर्मभिश्च भगवन्तमतोषयत् । सगरश्चाश्वमेधशतकर्ता आसीत् । शततमेऽश्वमेधे च इन्द्रेणावापहारः कृतः। अनन्तरमस्यैव वंशभवेन भगीरथनाम्ना राज्ञा कपिलमहामुनिकोपदग्धखपूर्वजोद्धारकाम्यया तपःप्रभावेण सुरनदी ( भागीरथी ) भूलोकमानीता। तथा ककुत्स्थः अयमपि सूर्यवंशीयो विकुक्षिनृपतेस्तनयः अतीव वीर्यवान् स्वपराक्रमादेवान्यान्यन्वर्थनामानि संपादितवान् । तत्प्रकारस्तु यथा-"कृतान्त आसीत्समरो देवानां सह दानवैः । पार्णिग्राहो वृतो वीरो देवैदैत्यपराजितैः ॥ वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः । वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः ॥ स संनद्धो धनुर्दिव्यमादाय विशिखान् शितान् । स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः । तेजसाप्यायितो विष्णोः पुरुषस्य महात्मनः । प्रतीच्यां दिशि दैत्यानां न्यरुणत्रिदशैः पुरम् ॥ तैस्तस्य चाभूत्प्रधनं तुमुलं लोमहर्षणम् । यमाय भल्लैरनयदैत्यान् येऽभिययुर्मधे ॥ तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् । विस्रस्य दुद्रुवुदैत्या हन्यमानाः स्वमालयम् ॥ जित्वा पुरं धनं सर्व सश्रीकं वज्रपाणये । प्रत्ययच्छत् स राजर्षिरिति नामभिराहृतः ॥” इति । एवं च पुरंजयः, इन्द्रवाहनः, ककुत्स्थः, इति नामानि । अत एवात्रास्य मान्य इति विशेषणं दत्तम् । तथैव रघुर्दिलीपसूनुः । अनेन विश्वजिन्नाम्नि . यज्ञे सर्वखं ब्राह्मणेभ्यः समर्पितम् । एतन्महाकविश्रीकालिदासकृतरघुवंशे प्रसिद्धम् । ययातिः सोमवंशीयो नृपो यः शुक्रकन्यां देवयानी वृषपर्वसुतां शर्मिष्ठां च परिणीतवान् । तयोर्द्वयोरपि भार्ययोः सुतानुत्पाद्य वार्द्धके च पूरुनान्ने सुताय राज्यं समर्प्य तपसे वनं ययौ । पूरुस्तु तत्सुतः, यः शुक्राचार्यदत्तशापसमये खपितुर्ययाते
For Private And Personal Use Only