________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८२ विश्वगुणादर्शचम्पू:- [ज्यौतिषिक
वि०-ऐहिकामुष्मिककारम्भोपयोगिनो नोपालम्भमर्हन्ति ज्योतिर्विदः ॥ २२७ ॥
शृणु तावत्न दैवं न पित्र्यं च कर्मात्र सिध्येन्न यत्रास्ति देशे ननु ज्योतिषज्ञः न तारा न चारा नवानां ग्रहाणांन तिथ्यादयो वा येतस्तत्र बुद्धाः ५३२
यच्च समर्थितं मौहूर्तिकवचैननिशमनं मुधेति तन्निपुणनिरूपणा न भणन्ति ॥ २२८ ॥ यतःभानोः शीतकरस्य वापि भुजगग्रासे पुरो निश्चिते तीर्थानामटनं जनस्य घटयेत्तापत्रयोच्चाटनम् ॥
ऐहिकेति । इहलोके भवान्यैहिकानि अमुष्मिन् परलोके भवान्यामुध्मिकाणि च यानि कर्माणि तेषामारम्भे उपयोगिनः भविष्यदिष्टानिष्टकथनेनेति भावः । ज्योतिर्विदः ज्योतिःशास्त्रवेत्तारः उपालम्भं निन्दा नार्हन्ति निन्दितुं न योग्या भवन्ति ॥२२७॥
ज्योतिर्विदां सर्वाण्यपि दूषणानि परिहरन् प्रथमं तावत्तेषामुपयोगमाह-नेति । ननु इति आमन्त्रणे । हे कृशानो इत्यर्थः । यत्र यस्मिन् देशे ज्योतिषं ग्रहनक्षत्रादीनां खरूप गत्यादिज्ञापकं शास्त्रं जानातीति तज्ज्ञः नास्ति न विद्यते, अत्रास्मिन् ज्योतिर्विदभाववति देशे दैवं देवसंबन्धि कर्म पूजादिकं एकादयुपवासादिकं च सम्यक् तिथ्यादिज्ञानाभावात् न सिध्येत् , तथा पित्र्यं पित्रुद्देशेन कर्तव्यं श्राद्धादिकं चापि न सिध्येत् । अत्रापि पूर्वोक्त एव हेतुईयः । किंच ताराः नक्षत्राणि न सिध्येयुः, तेषां स्वरूपज्ञानाभावादित्यर्थः । तथा नवानां नवसंख्याकानां ग्रहाणां रव्यादीनां चारा मेषादिराशिप्रवेशाश्च न सिध्येयुः, तिथ्यादयः प्रतिपदादितिथयः आदिशब्देन योग-करणादीनां संग्रहः । न सिध्येयुः । वाऽप्यर्थकः । यतः कारणात् तत्र दैव-पित्र्यादिकर्मसु ज्योतिर्विद इति शेषः । बुद्धाः ज्ञानवन्तः सन्ति । तस्मात् तेषामभावात् क्वापि दैव-पित्र्यादिकर्मोपयोगि कालज्ञानं नोत्पद्यतेत्यर्थः । क्वचित् 'यतोऽत्रैष बुद्धः' इति पाठः । पूर्वसंबन्धदर्शनेन स एव युक्त इति भाति । परं च प्राचीनपुस्तकेषु तस्याभावात् स नादृतः ॥ ५३२ ॥
यञ्चेति । मौहूर्तिकानां ज्योतिर्विदां वचनस्य भाषणस्य निशमनं श्रवणं मुधा व्यर्थमेव इति च यत् समर्थितं प्रतिपादितं तत् निपुणं युक्तायुक्त विवेकपूर्वकं निरू. पणं भाषणं येषां ते न भणन्ति न प्रतिपादयन्ति ।। २२८ ॥
तत्कारणमुपपादयति-भानोरिति । भानोः सूर्यस्य शीतकरस्य चन्द्रस्य वापि, भुजेन कौटिल्येन गच्छतीति भुजगस्तेन 'भुजो कौटिल्ये' इति धातोः 'अन्यत्रापि-'
१ 'ऐहिकामुभिकारम्भो'. २ 'यतोत्रैष बुद्धः'. ३ वचःश्रवणं'. ४ 'पणायन्ति'.
For Private And Personal Use Only