SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३९] पदार्थचन्द्रिकाटीकासहिता। २५९ पुनर्विचिन्त्यडिण्डीरखण्डान्वयपाण्डुराभं द्रा घिष्ठमुच्चैःपरिणाहवन्तम् ॥ काकुत्स्थसेतुं कलये गुणाढ्यं धौतोत्तरीयं धृतमर्णवेन ॥ ४८४ ।। यद्वाचिराद्धराभूरिभरातमूर्तिहरित्करिष्वर्पितनैजकृत्यः ॥ श्रमक्षयायार्णववारि शीते शेते स किं सेतुमिषेण शेषः ।।४८५।। विमृश्य सश्लाघम् यः पुरा पापदशकच्छेदे साधनतां गतः ॥ ___ स सेतुर्न कथं शक्तः ? पापपञ्चकभञ्जने ॥ ४८६ ॥ णास्तान प्रसन्ते भक्षयन्ति । ततः तेषां ग्रासाजाता ये आयासाः प्रयत्नाः तेभ्यः समुत्था उत्पन्ना दंष्ट्राणां व्यथा येषां ते तथाभूताः सन्तः, यथागतं आगतस्थानमनतिक्रम्य, खस्थानमित्यर्थः । प्रधावन्ति शीघ्रगत्या गच्छन्ति ॥ ४८३ ॥ डिण्डीरेति । डिण्डीरखण्डानां फेनशकलानां अन्वयेन स्पर्शसंबन्धेन पाण्डुरा श्वेतवर्णा आभा कान्तिर्यस्य तं द्राधिष्ठं अतिदीर्घ उच्चैःपरिणाहवन्तं अतिविशालतासंपन्नं च गुणैः प्रणतजनदुःखनिहरणादिभिः, सूत्रैश्च आन्यं संपन्नं काकुत्स्थसेतुं श्रीरामनिर्मितं सेतुं, अर्णवेन समुद्रेण धृतं परिधृतं धौतं प्रक्षालितं उत्तरीयं उपवस्त्रं, कलये अवगच्छामि ॥ ४८४ ॥ __ अथवा एवं कल्पनीयमित्याह-चिरादिति । चिरात् बहुकालपर्यन्तं धरायाः पृथिव्याः भूरिभरेणातिभारेण आता पीडिता मूर्तिः शरीरं यस्य सः, अत एव हरित्करिषु दिग्गजेषु अपितं समर्पितं नै स्वकीयं कृत्यं पृथ्वीधारणरूपं येन तथाभूतः सन् श्रमक्षयाय पृथ्वीधारणायासपरिहाराय, सः प्रसिद्धः शेषः अनन्तः सेतुमिषेण सेतुव्याजेन शीते अर्णववारि समुद्रजले, रेफान्तोयं शब्दः । शेते शयनं करोति किम् ? उत्प्रेक्षालंकारः ॥ ४८५॥ - य इति । यः सेतुः पुरा रामावतारे पापानां दशकं, तस्य त्रिविधकायिकचतुर्विधवाचिक-त्रिविधमानसिकेति भेदेन दशसंख्याकपापानामित्यर्थः । तानि स्कान्दे यथा-" अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिक त्रिविधं स्मृतम् ॥ पारुष्यमनृतं चैव पैशून्यं चापि सर्वशः । असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ॥” इति । दशसंख्यानि कानि शिरांसि यस्य सः दशकः पापश्चासौ दशको रावणस्तस्य च छेदे विनाशे साधनतां निखिलवानरसै: न्यस्य लङ्कायां प्रापणात् साहाय्यत्वं गतः, सः सेतुः पापानां ब्रह्महत्यादीनां पञ्चकं तस्य भजने विनाशे कथं न शक्तः न समर्थः ? अपि तु शक्त एव स्यादिति तत् एंव च स स्तुत्य एवेति च भावः ॥ ४८६॥ .. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy