________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२ विश्वगुणादर्शचम्पू:- [वेङ्कटगिरिपुनः सहर्षम्--
पन्नगेषु च नगेषु खगेषु द्वीपिराजसु पृषत्सु दृषत्सु ॥ वल्लरीषु च दरीषु झरीषु प्रार्थयन्ति जनिमत्र मुनीन्द्राः ॥ १९२ ॥ विविधनिगमसारे विश्वरक्षकधीरे
वृषशिखरिविहारे वक्षसाऽऽश्लिष्टदारे ॥ भगवति यदुवीरे भक्तबुद्धेरदूरे
भवतु चिरमुदारे भावना निर्विकारे ॥ १९३ ॥ अहो महोन्नता खल्वस्य शैलस्य धन्यता ॥ ७४ ॥
क्तम् । कस्मिंश्चित् पुस्तके 'प्रष्ठ' इति पाठान्तरं दृश्यते, तदा तु सुतरां मुख्या इत्यर्थलाभः।श्रितानां आश्रितानां भक्तानामिति यावत् । समवनं सम्यप्रक्षणं तदनुरूपं शीलं खभावो यस्य सः। तथा श्रीशस्य श्रीनिवासाभिधविष्णुमूर्तेः लीलानां क्रीडानां अनु. कूलः, तथा शिथिलितं भवस्य संसारस्य मूलं मायामोहरूपं येन सः अयं शेषशैलः वेङ्कटाचलः सेव्यतां आश्रीयताम् । त्वयेति परिशेषात् ॥ १९१॥
पन्नगेष्विति । अत्र शेषशैले पन्नगेषु सर्पेषु, नगेषु वृक्षेषु, खगेषु पक्षिषु, द्वी. पिराजसु व्याघ्रराजसु, महाव्या वित्यर्थः । “शार्दूल-द्वीपिनौ व्याघे” इत्यमरः । धृषत्सु मृगेषु “पृषन्मृगे पुमान् विन्दौ न द्वयोः पृषतोऽपि ना" इति कोशः । दृषत्सु, पाषाणेषु, “पाषाण-प्रस्तर-प्रावोपलाश्मानः शिला दृषत्" इत्यमरः । वल्लरीषु वल्लीषु, दरीषु गुहासु वा, झरीषु जलप्रवाहेषु,मुनीन्द्राः स्थानान्तरनिवासिनः ऋषयः, जनिं जन्म “जनुर्जनन-जन्मानि जनिरुत्पत्तिरुद्भवः” इत्यमरः । प्रार्थयन्ति । सर्पवृक्षादिरूपेणाप्यत्रास्माकं जन्म भवतु इति वाञ्छन्तीत्यर्थः । एतेन तत्स्थानस्यातीव श्रेयःसंपादकत्वं सूचितम् ॥ १९२ ॥
विविधेति । विविधनिगमानां कर्म-ज्ञानोपासनारूपविविधमार्गप्रतिपादकानां वेदशास्त्राणां साररूपःप्रतिपाद्यस्तस्मिन् , विश्वस्य जगतो रक्षायां एक एव धीरः समर्थ. स्तस्मिन् , वृषशिखरिः शेषशैलः तस्मिन् विहारः क्रीडा यस्य तस्मिन् , वक्षसा हृदयेन आश्लिष्टा दाराः भगवती लक्ष्मीपत्नी येन सः तस्मिन् , भक्तानां बुद्धेः अदूरे समीपस्थिते भक्तानामपरोक्षज्ञान विषय इत्यर्थः । उदारे महति, निर्विकारे जन्ममरणादिविकाररहिते, भगवति यदुवीरे श्रीकृष्णे भावना ध्यानरूपाऽऽसक्तिः चिरं चिरकालं निरन्तरमित्यर्थः । भवतु ॥ १९३ ॥
अहो इति । अहो इत्याश्चर्ये । अस्य शैलस्य शेषाचलस्य धन्यता महोनताअतीव श्रेष्ठा किल अस्ति ॥ ७४ ॥
-
१ 'दीपिराजिषु'.
For Private And Personal Use Only