SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७३ मनसो न कोऽप्यनुपलब्धिकालः ७३ चक्षुषोऽयकारित्वे कथं S स ग्रहणम् ? न ८० अर्थावग्रहस्य बिशेषज्ञानरूपत्व स्वीकारे समयविरोधादि दोषाः ८१ निर्विकल्पक ज्ञानमर्थावग्रह एव ८२ अवग्रहापायानां प्रत्येकं भिन्नता ८२ अवग्रहे कथं महादिप्रकाराः ८३. अपेक्षयाऽपायो व्यावहारिकावग्रहः ८३ धारणा - वासना - स्मृतीनां कालः ८४ व्यावहारिकार्थावम गुणा ८५ हा व्यावसा ८६ अपाय व्याख्या ८६ धारणा व्याख्या ८६ शेषरूपादिविषयेषु ईहादयः ७७ विवक्षितार्थावग्रह - ईहापूर्वकः ७८ व्यञ्जनार्थावग्रहयोरव्यक्तविज्ञानयोर्भेदः १०० विविधाङ्गुलमान ७९ अर्थावग्रहे विशेषबुद्धिस्त्रीकारे दोषान्तरम् ८७ अवग्रहादयः क्रमेणैव ८८ ज्ञेयखभावोऽपि मानुकू ८९ आभिनिबोधिकानेकभेदाः ८९ २८ भेदेषु बुद्धिचतुष्टयान्तर्भावोऽयुक्तः ९० बुद्धिचतुष्टयेऽवग्रहादिमत्यपटना ९० अश्रुतनिश्रितं कथं भिन्नम् ९१ बहु-बहुविधादिभेदाः ९२ बाह्याभ्यन्तरनिमित्तवैचिन्याद् मतिवहु www.kobatirth.org त्वम् ९२ अवग्रहादयो न संशयादिरूपाः ९३ अप्रगोरसंदिग्धत्वासिद्धिः ९३ संशयादयः कथं ज्ञानम् ? ९३ एकदेश प्रापि ज्ञानम्' ९४ अज्ञानज्ञानभेदः ९५ एकस्य सर्वमयतासिद्धिः । १९५ सम्यग्दृष्टिज्ञानगोचरः सर्वम् २५ सम्यन्दः संशयः कथं ज्ञानम् ? ९६ पर्याय कथम् ? ९६ मिध्याहरुपयोगेऽप्यज्ञानपरिणामः ९८ सम्यक्त्वानुगतमेव ज्ञानं ज्ञानफलत्वात् ९८ वस्तुनिष्ठ योग्य एव धर्मो मोक्षसाधकः ९९ सम्यग्दृष्टेः सम्यग्-आराधना ९९ अवमहादीनां काठमानम् १०० पृष्टास्पृष्टविषयमाणे नियुक्तिगाथा १०० शब्दस्य गन्धादि द्रव्याणां च तारतम्यम् १०१ इन्द्रिय-विषयमानमात्मान्गुलमेवम् १०२ इन्द्रियमानमप्यात्माङगुलमेयम् १०२ देहमानमुत्सेधाङगुलेन १०२ नयनविषयप्रमाणम् १०३ शेषेन्द्रियविषयप्रमाणन् १०४ शब्दद्रव्याणि मिश्राणि वासितानि च श्रूयन्ते २०४ भाषाइव्याणां समभिगमनम १०५ फेन योगेन वाद्रव्यादाननिसर्गो ? १०५ कथमेक एव काययोगो न ? १०६ प्राणापानयोगो न पृथक् १०६ वागू- मनोयोग-व्याख्या १०६ मनोवाग्रव्याणां कहा महणमोक्षो ? २०० निसर्जनं महणापेक्षया सान्तरं, न तु समयापेक्षया १०८ युगपत् क्रियायसंभवः १०९ कायत्रयेण वाद्रव्यग्रहणम् १०९ चतुर्विधा भाषा ११० भाषाया लोकव्यापने कालमानम् सिडान्तोऽनादेशः १११ १११ १११ विचित्रा सूत्रगतिः १९२ लोकस्य कतिभागे भाषाकतिभागः ११३ जैनसमुद्घातो चतुःसमयः भाषया लोकपूरणे त्रिसमयम् ११३ भाषाद्रव्येण पराघातः ११४ अचित्तमहान्ये विचित्रवि १९३ आभिनिबोधपर्यायाः ११४ ईहापोह - विर्मश मार्गण - गवेषणा-संज्ञा - स्मृति-मति - बुद्धि प्रज्ञा ११४ आभिनिबोध वचनपर्यायार्थपर्यायाः ११४ अवग्रहादिषु भिन्नाभिन्नले ११५ अवमादौ कथं मतित्वम् ११५ मतिज्ञानी सर्वद्रव्यादिचतुष्क' जानाति तु पचसमयैः लोकपूरणम् [२] For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सत्यादिरुपण गत्यादिमार्गणाः ११६ ११६ ११६ गत्यादिषु पूर्वप्रतिपन्नमतिपद्यमानाः ११८ सम्यक्त्वोत्पादे नि०००भ्यां विचारणा ११८ व्यवहारेण क्रियाकाले न कार्यम् १९८ निवेन क्रियाका कार्य ११९ कथं दीर्घक्रियाकालः १ ११९ कर्म नारम्भे क्रियादर्शनं ११९ कथमदर्शनम् ११९ कामे कृतम् ११९ सर्वक्रियाकालोऽनेककार्थयुक्तः १२० उत्पाद बिना उत्पादकिया का ? १२० क्रियमाणे कृते कर्य मानवस्वा १२१ व्यवहारनियतः ज्ञानादिद्वारेषु प्रति पद्यमानप्रतिपन्नाः १२२ आमिनि० द्रव्य-प्रमाण १२२ क्षेत्रद्वारम् १२३ क्षेत्र - स्पर्शनाविशेषः १२३] मतिज्ञानका १२४] अन्तरद्वारम् १२४ भाग भावायचहुत्यद्वाराणि श्रुतज्ञानम् १२५ १२५ अक्षरसंयोगाः तत्प्रत्येक पर्यायाञ्चान न्ताः १२६ श्रुतस्य १४ निक्षेपाः १९७ अक्षरम् १२७ 'अक्षर' वर्ण रूढम् १२७ स्वव्यपने १२८ संज्ञाक्षरे १८ लिपिभेदाः १२८ व्याक्षरे अकारादि १२८ लब्ध्यक्षरे ज्ञानम् १२९ द्रव्य भावभुतम् १२९ लब्ध्यक्षरं प्रत्यक्षेणानुमानेन वा १२९ अनुमानं सादृश्यादिपञ्चकतः १३० अनुपलम्भयः १३१ अनि क्षरम् १३१ एकैकमकारादि सर्वद्रव्यपर्यायानं १३१ स्व-परपर्यायाः १३१ परपर्यायाः कथं स्वीयाः ?
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy