SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विशेषा० www.kobatirth.org 264 भाष्यम् - सव्वं पिकिय देसो केवलवजाणि वाविसदेणं । चत्तारि खओवसमे सामइयाई च पाएणं ॥ ११८१ ॥ . कसायावगमे केवलमिह नाण- दंसण चरितं । देसक्खए वि सम्मं धुवं सिवं सव्वखइएसुं ॥११८२ ॥ सर्वश्रुतं क्षायोपशमिकभाववर्ति, किमुत तदेशः, इत्यपिशब्दभावार्थः । अथवा, अपिशब्दात् केवलज्ञानवर्जीनि चत्वारि ज्ञानानि, सामायिकानि च सम्यत्तव श्रुत-देश- सर्वविरमणरूपाणि चत्वारि, प्रायोग्रहणादक्षायिकौ पशमिकानीति । इह 'नेण्णत्थ खए कसायाणं' इति केवलज्ञानविषयसामान्योक्तावतिप्रसङ्गाद् विशेषं दर्शयति- केवलज्ञानं, केवलदर्शनं, केवलं परिपूर्ण क्षायिकं चारित्रं चेति । एतानि त्रीणि सर्वेषामेत्र क्रोधादिकषायाणामपगमे क्षये भवन्ति । क्षायिकं सम्यक्त्वं पुनस्तेषामनन्तानुबन्धिचतुष्टय रूपदेशक्षयेऽपि भवति । ततः सर्वेष्वपि ज्ञान-दर्शन- सम्यक्त्व चारित्रेषु क्षायिकेषु जातेषु सत्सु ध्रुवं निश्चितं शिवं मोक्षो भवति जीवस्येति ॥ ११८१ ॥ ११८२ ॥ अथोत्तरनिर्युक्तिगाथासंबन्धनार्थमाह हमेयाणमलाभो लाभो व कमो तदावरणया वा। आवरणखउवसमो समो खओ वा कहं कस्स १ ॥ ११८३॥ कथं पुनरेतेषां सम्यक्त्वादीनामलाभः १, कथं वा लाभ:- कुतो हेतोरित्यर्थः १, को वा लाभक्रमः ?, कस्य वा किमावरम्हैं, कस्य वा कथमावरणक्षयोपशमः ? कथं दोपशमः १, क्षयो वा १ इत्येका पातना ।। ११८३ ॥ Acharya Shri Kallassagarsuri Gyanmandir पातनान्तरमाह अहवा तवा मइयं कहमारूढो तरुं जिपो कह वा । तत्तो पत्रक्खमाणा जाया जिणपवयणुत्पत्ती ? ॥ ११८४ ॥ अथवा, 'तैव-नियम- नाणरुक्खं' इत्यादि प्रागुक्तम्, तत्रेदानीमेतत् पृच्छयते तं तपोनियमादिवृक्षं जिनः कथमारूढः- केन हेतुना, केन वा क्रमेण ? इत्यर्थः, कथं वा ततो जिनात् प्रवक्ष्यमाणा भणिष्यमाणा जिनप्रवचनोत्पत्तिर्जाता १ इति ॥ ११८४ ॥ १ सर्वमपि किमुत देशः केवलवर्णानि वाऽपिशब्देन चत्वारि क्षयोपशमे सामायिकानि च प्रायेण ॥ ११८ ॥ सर्वकषायापगमे केवलमिह ज्ञान-दर्शन- चारित्रम् । देशक्षयेऽपि सम्यग् ध्रुवं शिवं सर्वक्षायिकेषु ॥ ११८२ ॥ २ गाथा ११८० ॥ ३ कं.ग. 'कं पुनस्तेषां सम्यक्त्वमन' । ४ कथमेतेषामलाभो लाभो वा क्रमस्तदावरणता वा ? । आवरणक्षयोपशमः शमः क्षयो वा कथं कस्य ? ॥ ११८३ ॥ ५. क. ग. 'भ्यग्ज्ञानादी' । ६ अथवा तपअदिमयं कथमारूढस्तरं जिनः कथं वा । ततः प्रवक्ष्यमाणा जाता जिनप्रवचनोत्पत्तिः १ ॥ ११८४ ॥ ७ गाथा १०९४ । er ग्रन्थगाम्भीर्यमालोक्य पौर्वापर्यमूढतां शिष्यस्याशङ्कमानः संक्षिप्य तात्पर्यमाह - १ घ. छ. 'अथ प्र' निज्जुत्तिसमुत्थाणप्पसंगओ नाणतरुसमारोहो । वच्चइ य वक्खमाणा समयं जिणपत्रयणुप्पत्ती ॥ ११८५ ॥ कुतः पुरुषादियं सामायिकनिर्युक्तिः प्रसूता ?, इत्येवं सामायिकनिर्युक्तिसमुत्थानप्रसङ्गतो यस्तपो नियम-ज्ञानवृक्षसमारोहः प्राक् प्रस्तुतः, या च वक्ष्यमाणा जिनप्रवचनोत्पत्तिः, एतद्वितयमप्येवं सति समकं युगपद् व्रजति- युगपत् समर्थयिष्यत इत्यर्थः ॥ इति गाथापञ्चकार्थः ॥ ११८५ ॥ सम्यक्त्वाद्यलाभकारणं तावदाह अट्ठण्हं पयडीणं उक्कोसडिईए पवट्टमाणो उ। जीवो न लहइ सामाइयं चउन्हं पि एगयरं ॥ ११८६ ॥ अष्टानां ज्ञानावरणीयादिकर्मप्रकृतीनामुत्कृष्टस्थितौ वर्तमानो जीवो न लभते सामायिकम् । किंविशिष्टम् १, चतुर्णा सम्यक्त्वसामायिक श्रुतसामायिक- देशविरतिसामायिक सर्वविरतिसामायिकानामेकतरमन्यतरदिति । अपिशब्दाद् मत्यादि च न लभते । न केवलमेतानि न लभते, पूर्वप्रतिपन्नोऽप्यायुर्वर्ज कर्मेत्कृष्टस्थितौ न भवति, यतोऽवाप्तसम्यक्त्वस्तत्परित्याग एव कार्मग्रन्थिकमतेनोत्कृ स्थितीः कर्मप्रकृतीर्वध्नाति सैद्धान्तिकाभिप्रायतस्तु भिन्नग्रन्थेः पुनरप्युत्कृष्टस्थितिबन्ध एवं न भवति; आयुषस्तूत्कृष्टस्थितौ वर्तमानः सम्यक्त्व- श्रुतसामायिकद्वयस्यानुत्तरसुर उत्पादकाले पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः । तुशब्दादायुर्वर्जशेषसप्तकर्मप्रकृतीनां जघन्यस्थितावपि वर्तमानः सूक्ष्मसंपरायादिः सम्यक्त्व श्रुत-सर्वविरतिसामायिकत्रयस्य पूर्वप्रतिपन्नत्वाद् न लभते न कश्चित् प्रतिपद्यते । आयुषस्तु जघन्यस्थितौ वर्तमानो न पूर्वप्रतिपन्नः, नापि प्रतिपद्यमानकः, आयुर्जघन्य स्थिते: क्षुल्लकभवग्रहणरूपस्वात् तद्वतां च जीवानां सम्यक्त्वाद्युभयाभावात् सास्वादनस्यापि तेष्वनुत्पादात् । इति नियुक्तिगाथार्थः ॥ ११८६ ॥ 'अष्टानां कर्मप्रकृतीनामुत्कृष्टस्थितौ' इत्युक्तम् ; तत्रोत्कृष्टे-तरभेदभिन्नां तत्स्थितिमेव भाष्यकृदाह Mata सयरोवमाणं कोडाकोडीउ नाम गोयाणं । सयरी मोहस्स ठिई सेसाणं तीसमुक्कोसा ॥११८७ ॥ २ नियुक्तिसमुत्थानप्रसङ्गतो ज्ञानतरुसमारोहः । मजति च वक्ष्यमाणा समकं जिनप्रवचनोत्पत्तिः ॥ ११८५ ॥ ३ अष्टानां प्रकृतीनामुत्कृष्टस्थितौ प्रवर्तमानस्तु । ओवो न लभते सामायिकं चतुर्णामप्येकतरम् ॥ ११८६ ॥ ४ विंशतिः सागरोपमान कोटाकोव्यो नाम गोत्रयोः । सप्ततिमहस्य स्थितिः शेषाणां त्रिंशदुत्कृष्टा ॥ ११८७ ॥ For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy