SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___177विशेषा० / अथ संस्थानद्वारमभिषित्सुराह-- 'थिबुगागार जहन्नो वट्टो, उकोसमायओ किंचि । अजहण्णमणुकोसो य खेत्तओ अणेगसंठाणो ॥७०४॥ स्तियुको बिन्दुरुच्यते, तदाकारी अपन्यावधिर्भवति । एतदेवाह- 'वट्टो त्ति' सर्वतो वृत्त इत्यर्थः, 'जावइया तिसमयाहारगस्स' इत्यादिना प्रतिपादितस्य पनकावगाहनाक्षेत्रस्यैतदाकारत्वादिति । उत्कृष्टावधिस्तु परमावधिः किश्चिदायतः किमपि मदीर्घः, न तु सर्वथा वृत्त इत्यर्थः, आमिजीवसूचेरवधिमच्छरीरस्याऽऽपाद-मस्तकान्तं भ्रम्यमाणाया एतदाकारभावादिति । अजघन्योत्कृष्टो-न जघन्यो नाप्युत्कृष्टो मध्यम इत्यर्थः । अयं पुनः क्षेत्रतोऽनेकानि संस्थानानि यस्येत्यनेकसंस्थानो भवति ॥ इति नियुक्तिगावार्थः ॥ ७०४ ॥. अथ भाष्यम्-... 'पणओ थिबुयागारो तेण जहन्नावही तयागारो । इयरो सेढिपरिक्खेवओ सदेहाणुवत्तीए ॥ ७०५॥ इतर उत्कृष्टः, अवधिमल्खदेहानुस्याऽमिजीवश्रेणिपरिक्षेपात् 'किश्चिदायत' इति शेषः । शेष सुगमम् ।। ७०५॥ अथ मध्यमावधेर्यदनेकसंस्थानत्वमुक्तम् ,तद्विशेषतो दर्शयबाह "तप्पागारे पल्लग-पडहग-झल्लरि-मुइंग-पुप्फ-जवे । तिरिय-मणुएसु ओही नाणाविहसंठिओ भणिओ ॥७०६॥ तम उड्डफस्तस्येवाऽऽकारो यस्याऽसौ तमाकारोऽवधि रकाणां मन्तव्यः, तपश्च किलाऽऽयतत्र्यस्रो भवति । पलको धान्याधारभूतोऽत्रैव प्रतीता, स चोर्वायता, उपरि च किश्चित्संक्षिप्तः, तदाकारोऽवधिर्भवनपतीनाम् । पटहक आतोयविशेषः प्रतीत एव, सच नात्यायतोऽध उपरि च समः, तदाकारोऽवधिय॑न्तराणाम् । उभयतो विस्तीर्णचौधनद्धमुखों मध्ये संकीर्णो दक्कालक्षणाऽऽतोद्यविशेषो शल्लरी, तदाकारोऽवधियोतिष्काणाम् । मृदङ्गोऽप्यातोद्यमेव, स चोर्ध्वायतोऽधोविस्तीर्ण उपरि च तनुकस्तदाकारोऽवधिः सौधर्माद्यग्युतान्तकल्पनिवासिदेवानाम् । 'पुप्फेति' सूचनात् सूत्रमिति कृत्वा समशिखा पुष्पभृता चङ्गेरी पुष्पचक्रेरी परिगृह्यते, तदाकारोऽवधिवेयकविमानवासिदेवानाम् । 'जवे ति यवो यवनालका, सच कन्याचोलकोऽवगन्तव्यः । अयं च मरुमण्डलादिप्रसिद्धश्चरणकरूपेण . स्तिबुकाकारो जघन्यो वृत्तः, उत्कृष्ट आयतः किश्चित् । भजघन्या-ऽनुस्कृष्टश्च क्षेत्रतोऽनेकसंस्थानः ॥ ७०४॥ २ गाथा ५८८ । पनका स्तिडकाकारस्तेन जघन्यावधिस्सदाकारः । इतरः श्रेणिपरिक्षेपतः स्वदेहानुवया ॥ ७०५॥ प्राकारः पश्चक-पटहक-मरी-मवा-पुष्प-यवः । तिबंगू-मनुजेष्ववधिनानाविषसंस्थितो भणितः....॥ ५५.छ. 'री'। - - कन्यापरिधानेन सह सीवितो भवति, येन परिधान न खसतिः कन्यानां च मस्तकसत्कपक्षेणाऽयं प्रक्षिप्यते । अयं चोर्ध्वः 'सरकञ्चुक' इति व्यपदिश्यते। एतदाकारोऽवधिरनुत्तरसुराणां भवति । तिर्यग-मनुष्येषु पुनरवधिर्नानाविधसंस्थानो भणितः। यथा हि खयम्भूरमणसमुद्रमत्स्याः सर्वैरप्याकारैः समये भणिताः, तथा तिर्यग-मनुष्येष्ववधिरपि । किञ्च, स्वयम्भूरमणमत्स्यानां वलयाकारता निषिद्धा, तिर्यग्-मनुष्याणां पुनरवधिस्तदाकारोऽपि भवति ।। इति नियुक्तिगाथार्थः ॥ ७०६ ।।। भाष्यम्- : 'नेरइय-भवण-वणयर-जोइस-कप्पालयाणमोहिस्स । गेविजणुत्तराण य होंतागिईओ जहासंखं ॥७०७॥ पतास्तपादिसमानाकृतयो नारकाघवधैर्यथासंख्यं द्रष्टव्याः। तच्च यथासंख्यं दर्शितमेवेति ॥ ७०७ ॥ अथ तपादिस्वरूपं व्याचिख्यासुराहतेप्पेण समागारो तप्पागारो स चाययत्तंसो । उड्ढायओ य पल्लो उवरिं च स किंचि संखित्तो ॥७०८॥ नच्चायओ समो विय पडहो हिट्ठोवरिं पईओ सो । चम्मावणडविच्छिण्णवलयरूवा य झल्लरिया ॥७०९॥ " उड्ढायओ मुइंगो हेट्ठारंदो तहोवरि तणुओ । पुप्फसिहावलिरइया चंगेरी पुप्फचंगेरी ॥ ७१० ॥ जवनालउ त्ति भणिओ उब्भो सरकंचुओ कुमारीए । अह सव्वकालनियओ कायाइक्को वि सेसाणं ॥७११॥ गतार्था एव, नवरं 'अह सव्वकालत्यादि' अथ नारक-भवनपत्यादीना, तिर्यग-मनुष्याणां चावधिसंस्थाने विशेष उच्यते । का पुनरसौ १, इत्याह- सर्वकालनियतोऽवधिसंस्थानमाश्रित्याऽमीषां नारक-भवनपत्यादिदेवानाम् ; शेषाणां तिर्यग्-मनुष्याणां कादाचित्कोपि भवति । इदमुक्तं भवति- तपाद्याकारसमानतया यद् नारक-भवनपत्यादीनामवधेः संस्थानमुक्तम् , तदङ्गीकृत्य तेषा(लया) , नैरयिक-भवन-ध्यन्तर-ज्योतिः-कल्पा-नतानामवधेः । प्रैयेयका-अनुत्तराणां च भवन्त्याकृतयो यथासंख्यम् ॥ ७०७॥ २ तप्रेण समाकारस्तप्राकारः स चाऽऽयतत्र्यस्त्रः । ऊचायतश्च पल्लक अपरि च स किंचित संक्षिप्तः ॥ ७०४॥ नाऽस्यायतः समोऽपि च पटहोऽधस्तादुपरि प्रतीतः सः । चौवनद्धविस्तीर्णवलयरूपामातरिका ।।..९॥ अर्ध्वायतो मृदङ्गोऽधस्ताद् विस्तीर्णस्तथोपरि तनुकः । पुष्पशिखावलिरचिता.चङ्गरी पुष्पचङ्गेरी ॥१०॥ यवनालक इति भणित ऊर्ध्वः सरकञ्चकः कुमार्याः । अथ सर्वकालनियतः कादाचिरकोऽपि शेषाणाम् ॥ ११ ॥ For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy